Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 198
________________ सनातन जनप्रथमालायां r श्वास वसीयसः श्रेयसश्च टो भवति षे । शोभनं वसीयः ते भूयः । श्वःश्रेयसमस्तु ते । ग्रामकोटात क्ष्णः || १२० || आभ्यां तक्ष्णः टो भवति । ग्रामस्य तक्षा - ग्रामतक्षः । कुठ्यां भव:-कौट:, कौटस्तक्षा कौटतक्षः । | शुनोतेः ॥ १२१ ॥ अतेः परस्य शुनः यो भवति । श्वानमतिक्रांतोऽतिश्वः वराहः । सेवकश्च । * गौणात् ॥ १२२ ॥ गौणादुत्तरस्य शुनष्टो भवति षे । व्याघ्र इव श्वा व्याघ्रश्वः । सिंहश्वः । अजीवे ॥ १२३ ॥ अजीवे वर्तमानात् गौणात् शुष्टो भवति । आकर्ष: श्वा इव आकर्षश्वः । फलकश्वः । शकटश्वः । अजीव इति किं १ कालकश्वा | * [ जैनेंद्र द्वित्रेरंजलेः ॥ १२९ ॥ द्वित्रिपूर्वादंजलेष्टो भवति । द्वयोरंजल्योः समाहार : - झंजली ज्यंजलं । आयुषः समाहारे || १३० ।। ताभ्यामायुषः समाहारे टो भवति । द्वयोरायुषोः समाहारः द्यायुषं । त्र्यायुषं । समाहार इति किं व्यायुः प्रियः । मृगोशरपूर्वाच्च सः ॥ १२४ ॥ एभ्यो गौणाच परात् सक्नष्टो भवति । मृगस्येव सक्थि- मृगसक्थं । उत्तरस्येव सक्थि- उत्तरसक्थं पूर्वसक्थं । फलकमिव सक्थि -फलकसक्थं । गोरपि ॥ १२५ ॥ गोशब्दाट्टो भवति अहृदुपि । पुंगवः । राजगवः । पंचगवप्रियः । दशानां गवां समाहारः- दशगवं । गामतिक्रांता भतिगवी | अहृदुपीति किं ? पंचभिर्गोभिः क्रीतः - पंचगुः । नाबो रात ।। १२६ ।। नावंताद् रसादू टो भवति । द्वयोर्नावोः समाहारः -द्विनावं । त्रिनावं । रादिति किं ? राजनौ: । 1 । अर्द्धात् ॥ १२७ ॥ अर्द्धात् परात् नावष्टो भवति । भर्द्धनावः । अर्द्धनाबी । अर्द्धनावं । खार्या वां ॥ १२८ ॥ खारीशब्दांतात् राहो भवति सांतः अर्द्धा वा । द्वे खायै समाहृते-द्विखारं, द्विखारि । पंचखारं, पंचखारि । अर्द्धखारं, अर्द्धखारि । * पुरुषात् ॥ १३१ ॥ अस्मात् परादायुषः टो भवति षे । पुरुषस्यायुः पुरुषायुषं । ब्रह्मणो राष्ट्रेभ्यः ॥ १३२ ॥ राष्ट्रवाचिभ्यः परात् ब्रह्मणष्टो भवति से सुराष्ट्रेषु ब्रह्मा-सुराष्ट्रब्रह्मः ।अवंतिब्रह्म: । राष्ट्रेभ्य इति किं ? देवब्रह्मा नारदः । कुमहद्भयां वा ॥ १३३ || आभ्यां ब्रह्मणष्टो वा स्यात् । कुत्सितो ब्रह्मा कुब्रशः, कुत्रमा । महाब्रह्मः, महाब्रह्मा । * द्विस्तावात्रिस्तावागोष्ठश्वाः ॥ १३४ ॥ एते वा निपात्यते । द्विस्तावती । त्रिस्तावती । द्विस्तावा वेदिः । त्रिस्तावा वेदिः । अत्ये तीशब्दस्य खं । गोष्ठे वा गोष्टश्वः । अत्सांतः । * प्रत्यनुसमोऽक्ष्णो हे ।। १३५ ।। प्रत्यादेः परादक्षिशब्दाद् हसे टो भवति । अक्षिणी प्रति प्रत्यक्षं अनुगतमक्ष्णः - अन्वक्षं समपिमक्ष्णः समक्षं शरदादेः || १३६ ॥ अस्माट्टो भवति हे । शरदः समीपमुपशरदं । प्रतिशरदं । उपमनसं । अनुदिशं । * जराया ङश्च ॥ १३७ ॥ जराशब्दांतात् भवति ङश्चादेशः । जरायाः समीपमुपजरसं । प्रतिजरस | टो अनः ॥ १३८ ॥ अन्नंताट्टो भवति है । आत्मन्यषि - अध्यात्मं । उपराजं । प्रत्यात्मं । 1 नपो वा ॥ १३९ ॥ अन्नंताद् नपो हे टो वा स्यात् । चर्मणः समीपमुपचर्म । उपचर्म । प्रतिचर्म । प्रतिचर्म । *मय गिरिपोर्णमास्याग्रहायण्या ॥ १४.०/

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305