Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 272
________________ सनातन प्रमालायां... * पदाम ॥८९॥ पदात्परस्य सकारस्य षो न *प्राक्पदस्थात् खौ ॥ १०० ॥ पूर्वपदस्थास्यात् । दघि सिंचति । मधु सुनोति । | स्वास्परस्य नकारस्व णकारादेशो भवति खौ । * बहोः ॥९०॥ बहोस्त्यात्सस्य पो न स्यात्। पुष्पणंदी । वरिणदी। धर्मणदी। भीणंदी स्त्री। बहुसेक् । खाविति किं ! दीर्घनासिकः । सात ॥ ९१ ॥ सातः सस्य षो न स्यात् । * अगः ॥ १०१॥ गकारांतान्नकारस्य णो मुनिसात् । अग्निसात् । दधिसात् । मधुसात् । न भवति । ऋगयनं ।। सिचो यङि ॥ ९२ ॥ सिचेः सस्य षो न कोटराभ्यो वनं ॥ १०२ ॥ कोटरादिभ्यः भवति यहि परतः । सेसिच्यते। अभिसेसिच्यते। परं वनं विनियम्यते खौ । कोटरावणं । मिश्रका सेपो गतौ ॥ ९३ ॥ सेधतर्गत्यर्थस्य पो वणं । सिधूकावणं । सारिकावणं । पुरगावणं । न स्यात् । प्रतिसेष गाः । अभिसेध गाः। गता- एभ्य इति किंशतपत्रवनं । मनोहरवनं । विति किं प्रतिषेधति पापं मुनिः । मोग्रऽतनिःशरेक्षुप्तक्षपीयूक्षाकाश्योम्रनिस्तब्धप्रतिस्तब्धौ ॥ ९४ ॥ नि खदिरात् ॥ १०३ ॥ एभ्यो वननकारस्य णो प्रतिभ्यां स्तंभेः षत्वाभावो निपात्यते। निस्तब्धः। भवति । प्रवणं । अग्रेवणं । अंतर्वणं । निर्वणं । प्रतिस्तब्धः ।। | शरवणं । इक्षुवणं । प्लक्षवणं । पीयूक्षावणं । कार्य सोढः।।९५॥ सोढभूतस्य सहेःषो न स्यात्। वणं । आम्रवणं । खदिरवणं ॥ विसोढा । परिसोढुं । परिसोढव्यं । सोद् | * द्वित्र्यअभ्यो वृक्षौषधिभ्योऽनिरीकादिभूतस्येति किं ! निषहते । विषहते । भ्यो वा ॥१०४॥ द्वित्र्यभ्यो वृक्षौषधि * स्तंभुसिवुसहष्काचे ॥ ९६ ॥ एषां कचि वाचिभ्यः निरीकादिरहितेभ्यो वनस्य नस्य णो परतः षत्वं नास्ति । प्रत्यतस्तंभत् । पर्यसीषिवत्। घा स्यात् । दारुवणं,दारुवनावदरीवणं,वदरीवनं । व्यसीपहत् । दूर्वावणं । दूर्वावनं । ब्रीहिवणं, बीहिवनं । कोद्रववणं, सुबः सन्स्ये ॥ ९७ ॥ सुत्रः सनि स्ये च कोदववनं । दिव्यज्भ्य इति किं देवदारुवनं । भद्रपरतः षकारादेशो न स्यात् । सुसूषतीति सुसूः । दारुवनं । राजमाषवनं । वौषधिभ्यः इति किं ! अभिसोष्यति। पितृवनं । अनिरीकादिभ्य इति किं ? इरीकावनं सत्स्वंजवाल्लिटि ॥९८ ॥ सहिस्वंज्योः कुवेरवन । तिमिरवनं । समीरवनं । चात्परयोल्लिटि परतः पो न स्यात् । निषसाद । + ग्रामाप्रान्नीः ॥ १०५ ॥ आभ्यां नी अभिषस्वंजे । अभिषस्वजे ॥ | नकारस्य णो भवति । ग्रामणीः । अग्रणीः । * पो नो णोऽभिन्ने ॥ ९९॥ षकाररेफाभ्यां । * नसः ॥ १०६ ॥ गेः परो नसो णकारापरस्य नकारस्य गत्वं भवत्यभिन्नपदे चेत्तौ देशो भवति । प्रगता नासिका अस्य-प्रणसं मुखं। निमित्चनिमितिनौ भवतः । कुष्णाति । पुष्णाति। निर्णसः । निष्केण । मूर्खेण । वर्गेण । दीर्येण | पुष्येण । अतोन्दः ॥ १०७ ॥ अकारांतात्परस्याहः रेफेण । गिरिणा । मेरुणा । वर्षेणागर्वेण । गर्मेण । नस्य णत्वं भवति।पूर्वाहणः।अपराकाअत इति कि अभिन्न इति किं ! मुनिर्नयति स्वर्ग ॥ निरहः । दुरन्हः ।

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305