Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
१६
सं.
धुः
६२ लुभ
६३ क्षुभ
६४ णभ ६५ तुभ
६६ क्लिदू
६७ ञिमिदा
६८ त्रिक्ष्विदा
६९ ऋधु
७०
गृधु
७२ दमु
७३ तमु
७४
श्रमु
७५ भ्रमु
७६ क्षम
७७ लमु
७८ मदी
७९ जनु }
८०
८१
८२
८३
}
८४
爽氵 卤a 礻
एते ८९ जनी ८६ का
८७ दीपीड्
८८ पूरीङ्
८९ तूरीङ्
९० घूरीङ् ( ९१ जूरी
९२ धूरी । ९३ गरी
९४ शूरीङ्
९५ चूरीङ्
९६ तपै
९७
वृतुङ,
अर्थ:
गाये
संचलने
हिंसने
आर्द्रभावे
हे
मोक्षे च
वर्धने
अभिकांक्षाय
उपशम
कांक्षायां
श
चलने
सहने
ग्लाने
हर्षे
वृत्
योहानौ
तनूकरणे
छेदे
अंतकर्मणि
मवंतः
प्रादुर्भावे
दीप्तौ
आप्यायने
हिंसागतित्वरणयोः
हिंसा योहान्योः
गतिहिंसयोः
हिंसास्तंभयोः
ऐश्वर्ये वा
वरणे
जैनेंद्रधातुपाठे
सं.
धुः
९८ क्लिशै
९९ वाशै
१०० पादेोङ्
१०१ विदौड्
१०२ खिदौ
१०३ युधौक्
१०४ बुधौड् ।
१०५ मनौर
१०६ अनै
१०७ अनो रुधौड्
१०८ युजौड्
१०९ सृजौङ्
११० लिशौड्
१११ उषूङौ
११२ दूडौ
११३ दीखो
११४ डीको
११५ घोङो
११६मीको
११७ रीको
१९८ लीडो
११९ व्रीडो
१२० पीड्
१२१ ईड्
१२२ प्रीड्
१२३ माड्
पते
१२४ मृषैौञ्
१२५ शुचिरीञ्
१२६ णहौञ्
१२७ रञ्जञ्
१२८ शौर्
१ बुब्
2
अर्थः
उपतापे
शब्दे
गती
षिञ्
सत्तायां
दैन्ये
संप्रहारे
ज्ञाने
प्राणने
कामे
समाधौ
विसर्गे
अल्पे च
प्राणिप्रसवे
परितापे
क्ष
गतौ
अनादरे
हिंसायां
श्रवणे
श्लेषणे
वृणोत्यर्थे
पाने
गतौ
प्रीतौ
माने
जैदितः
तितिक्षायां
पूतिभावे
बंधने
रागे
एते ञितः
इति दिवादयः श्यविकरणाः
धवः
आक्रोशे
अभिषवे
बंधने

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305