Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
लघुत्तिः
शब्दार्णवद्रिका ।
अ
पा
।
Opeconomeno
v
omoooooooooooooooom
स्यात् । बिरहीकरोति । नीरजीस्यात् ।
कुवस्तीयशववीजात्कृषौ ॥ ७६॥ ती4. इसुसोर्वहुलं ॥ ६९ ॥ इसुसंतस्य बहुवं यत्यांतात शंवबीजाभ्यां च कुलो योगे गई ख स्यात् च्वौ । सपीभवति नवनीतं । स्यात कृषिविषये । क्षेत्रस्य द्वितीय वर्ष करोति बनूभवति वंशः । सर्भिवति । धनुर्भवतीत्यपि। द्वितीयाकरोति । नृतीयाकरोति क्षेत्रं । शंबा
हलईक ||७०॥ हलंतस्य बहुलमीग्भवति | करोति कुलिकं । बीजाकरोति क्षेत्र । काविति च्वौ । दृषदीभवति शिला । समिधीभवति । किं ! द्वितीयं करोति विवरणं सूत्राणां । काष्ठं । रषद्भवति, समिधभवतीत्यपि। स्येर्गुणात् ॥ ७७॥ स्थिसंज्ञात परो यो
सादा कात्स्न्ये ॥ ७१ ॥ कास्न्येऽतत्तत्त्वे | गुणशब्दस्तदंतान्मृदः कृष्योगे डाज्भवतिः । क्षेत्रमृदासात् भवति वा । कृत्स्नं समस्तमनग्नि- | स्य. विलेखनं द्विगुणं करोति द्विगुणाकरोति । मग्नि करोति-अग्निसात् करोति । उदकसावति, त्रिगुणाकरोति । स्येरिति किं ! समगुणं करोति । उदकीभवति लवणाअग्निसाद स्यात्। अग्नीस्यात्। कृषाविति किं ! द्विगुणं करोति रज्जु । ___ संपदा चाभिविधौ ।। ७२॥ भ्वस्तिभिः। * सपत्रनिष्पत्रादविबाधे ॥७८॥ आभ्यासंपदा च योगेऽभिविधौ गम्यमाने साद् वा मतिबाधेऽतिपीडने गम्यमाने डाज्भवति । सपत्रं भवति । अस्मिन् देशे सर्व लवणं अनुदकं करोति मृगं सपनाकरोति मृगानिष्पत्राकरोति मृगं| उदकं करोति देवः--उदकसाद् करोति । उदकी- • भद्रमदान्मुंडने ॥७९॥ आभ्यां मुंडनेर्थे करोति । उदकसाद् भवति । उदकीभवति । डाज्भवति । भद्रं करोति भद्राकरोति शिरः। उदकसाद् स्यात्।उदकीस्यात्।उदकसान संपचते। मद्राकरोति शिरो नापितः । मुंडने इति किं !
*तत्राधीने ॥७३॥ तत्रेतीप्समर्थात अधी- | भद्रं करोति साधुः । नेऽर्थे साद्वा स्याद् । राजन्यधीनं करोति राज * सुखमियादानुलोम्ये ।। ८० ॥ आभ्यासाद् भवति।राजसाद् स्यात् ।आचार्यसाद संपद्यते। मानुलोम्येऽनुकूलार्थे डाज्भवति । सुखाकरोति ।
देये त्रा च ॥ ७४ ॥ तत्रेतीबंतात् देयेऽर्थे | प्रियाकरोति गुरुं शिष्यः । आनुलोम्य इति कि कृभ्वस्तिभिः संपदा च योगे त्रा भवति। गुराव- सुखं करोत्यनंतनाथः ।। धीन देयं करोति--गुरुत्रा करोति । गुरुत्रा भवति। * शूलसमयदु:खनिष्कुलसत्यात्पाकयापना गुरुत्रा स्याद् । गुरुत्रा संपद्यते । देय इति कि! प्रातिकूल्यनिष्कोषाशपथे ॥ ८१ ।। शूलाराजसाद् भवति राष्ट्रं । चकारात्संपदानुकृष्टिः । दिभ्यः पाकादिष्वर्थेषु यथासंख्यं कृषो योगे
*द्विश्चानेकाचोऽव्यक्तानुकरणाहाच॥७५ डाज्भवति । शुलाकरोति मांसं । समयाकरोति अव्यक्तानुकरणादनेकाचः राज्भवति कृम्बास्ति- पटं कुर्विदः । दुःखाकरोति दत्तं । निष्कुलान्योगे पूर्वस्य च द्वित्वं । अपटत पटा करोति । करोति बीजपूरं । सत्याकरोति वणिम्भांडं । पटपटाकरोति । पटपटाभवति । पटपटास्यात् । अन्यत्र-शूलां करोति कदन्नं । समयं करोति. दमदमाकरेति । दमदमाभवति । समसमास्यात्। | विवाहस्य । दुःखं करोति मिथ्यानिःकुलं करोति. भनेकाच इति किं ! खाकरोति । अव्यक्तान-रिपुं । सत्यं करोति शपथं करोतीत्यर्थः। . करणादिति किं ! दृषकरोति ।
देवादिभ्योबीभ्यः ॥८२ ॥ इवतेभ्या

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305