________________
लधुवृत्तिः ]
शब्दार्णवचंद्रिका । अ० ४ । पा० ।।
१२९
verma
-
काले हित्यो भवति । कास्मन्ननद्यतने काले *प्रकारे था ॥ १३१ ॥ सामान्यापेक्षाकर्हि । यस्मिन्ननद्यतने काले यहि । तर्हि । विशेषांनर्देशः प्रकारः । किमादिभ्यः प्रकारेऽर्थे
अनद्यतन इति किं ? कस्मिन् काले कदा। था भवति । सर्वेण प्रकारेण-सर्वथा । यथा । तथा । ___ *इदमः ॥ १२१ ।। इदमः हिर्भवति । अ- * कथमित्थं ॥ १३२ ॥ किमिदमेतद्भ्यः स्मिन् काले एतर्हि ।
थम् निपात्यते । केन प्रकारेण-कथं । अनेन *अधुना ॥१२२॥ इदमोऽधुना त्यो भवति। एतेन वा प्रकारेण-इत्थं । अस्मिन् काले अधुना ।
* ते सुपः ॥१३३॥ ते प्रागुक्ताः तसादय: * दानीं ।। १२३ ॥ तस्माद्दानीं भवति । सुपसंज्ञकाः भवंति । तथा चैवोदाहृतं । अस्मिन् काले इदानीं ।
*दिग्भ्यो बायेभ्योऽस्तात दिगदेशकाले *तदः ॥ १२४ ॥ तदः दानीं भवति । ॥ १३४ ॥ दिक्शब्देभ्यो वाकेवंतेभ्यो दिशि तस्मिन् काले तदानीं।
देशे काले च वर्तमानेभ्योऽस्तात् भवति । पूर्वा ___ * यत्कितत्सर्वेकान्यादा ॥१२५॥ यदादे- | दिग् रमणीया, पूर्वी देशः कालो वा रमणीयः । दात्यो भवति । यस्मिन् काले-यदा । कदा। पुरस्ताद रमणीयं । पूर्वस्याः दिशः पूर्वस्माद्देतदा । सर्वदा । एकदा । अन्यदा। शात् कालाद्वा आगतः । पुरस्तादागतः । ___ *सदासद्यः ॥१२६॥ सदा सद्यस इत्येतो पूर्वस्यां दिशि पूर्वस्मिन् देशे काले वा वसति शब्दौ निपात्यौ । सर्वशब्दाद्दानिपात्यः । सभा- पुरस्ताद् वसति । एवमधस्ताद् रमणीयमिवश्च । सर्वस्मिन् काले सदा । समानात् वस्त्यः । त्यादि । वाकेभ्य इति किं ? पूर्व देश गतः । सभावश्च । समाने काले अहनि वा--सद्यः । दिग्देशकाल इति किं ? पूर्वस्मिन् गिरौ वसति।
* पूर्वान्यान्यतरेतरापराधरोत्तरेभ्योऽधुस् *परावरात स्तात् ।।१३५|| आभ्यां वाके॥ १२७ ॥ एभ्यः अहनि वर्तमानेभ्यः एद्युस बंताभ्यां दिग्देशकालेषु वर्तनानाभ्यां स्ताद भवति आस्मिन्नहनि । पूर्वद्युः । अन्येयुः । भवति । परा दिग् रमणीया । परो देशः कालो अन्यतरेयुः । इतरेयुः । अपरेछुः । अघरेयुः। वा रमणीयः-परस्ताद रमणीयं । परस्तादागतः। उत्तरद्युः ।
परम्ताद् वसति । अवरस्ताद् रमणीयं । अवर* घुश्चोभयात् ॥ १२८ ॥ उभयाद घुस | स्तादागतः । अवरस्ताद् वसति । भवति ऐद्युश्च । उभयस्मिन्नहनि-उभयद्युः,उभयेयुः *दक्षिणोत्तराच्चातम् ।। १३६ ॥ आभ्यां ___ * परेद्यवि ॥१२९॥ परशब्दात् एघवि ताभ्यां च वाकेबंताभ्यां दिग्देशकालेषु वर्तमात्यो निपात्यः । परस्मिन्नहनि परेद्यवि । नाभ्यां भतम भवति । दक्षिणतो रमणीयं । ___ * परुत्परार्येषमोऽब्दे ॥१३०॥ एते नि- दक्षिणत आगतः । दक्षिणतो वसति । उत्तरतो पात्यतेऽब्दे वर्षे गम्यमाने । पूर्वशब्दादुत्त्यः रमणीयं । उत्तरत आगतः । उत्तरतो वसति । परादेशश्चापूर्वस्मिन् संवत्सरे परुत् । पूर्वतर शब्दाद् । परतो रमणीयं । अवरतो रमणीयमित्यादि । आरित्यः परभावश्च । पूर्वतरे संवत्सरे परारि * अघराच्यात् ।।१३७॥ अस्मात् ताभ्यां इदमः समसण इशादेशश्च । अस्मिन् संवत्सरे-एषमः। च आद् भवति दिगादौ । अधरान रमणीयं ।
१७