SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ परीक्षा. ॥१२॥ 'यज्ञारथी सपा सह मुखानो, मोगं मोगवतां मतः । व्यवस्थितः स्थिरप्रज्ञा, प्रसिद्धो धरणीतले ।। २९४ ॥ तको बटुको नामा, यज्ञो यज्ञ इवोज्ज्वलः । आगतो यौवनं बिभ्रत, स्त्रीनेत्रनमराम्बुजम् ॥ २९५ ॥ विनीतः पटुधीदृष्ट्वा, वेदार्थग्रहणोचितः । सङ्गृहीतः स विप्रेण, मूर्तोऽनर्य इव खयम् ॥ २९६ ॥ शकटीव भराक्रान्ता, यज्ञाऽजनि विसंस्थुला । ममांस्य प्रसरा सद्यस्तस्य दर्शनमात्रतः ॥ २९७ ॥रकस्य खेहशाखी गतो वृद्धि, रतिमन्मथयोरिष । सिक्कः साङ्गत्यतोयेन, तयोरिष्टफलप्रदः॥ २९८ ॥रक्षायतयो:ज्ञेया गोष्ठी दरिद्रस्य, भृत्यस्य प्रतिकूलता। वृद्धस्य तरुणी भायो, कुलक्षयविधायिनी ॥ २९९ ॥ पुण्डरीकं महायज्ञं, विधातुमयमेकदा । मथुरायां समाहूतो, दत्वा मूल्यं द्विजोत्तमैः ॥ ३०॥ पालयन्ती गृहं यज्ञे, शयीथा वेश्मनोऽन्तरे । शाययेर्बटुकं द्वारे, निगद्येति गतो द्विजः ॥ ३०१॥ गते भर्तरि सा पापा, चकार बटुकं विटम् । खैरिणीनां महाराज्यं, शून्ये वेश्मनि जायते ॥ ३०२॥ दर्शनैः स्पर्शनैः कामस्तयोर्गुरप्रकाशनैः । ववृधे तैरसा तीव्रः, सर्पिःस्पजरिवानलः ॥३.३॥ बुभुजे तामविश्राम, स पीनस्खनपीडितः। विविक्ते युवतिं प्राप्य, विरामं कः प्रपद्यते १ ॥३०४ ॥ आलिनितस्तया गाढं, स विभ्रमनिधानया । पार्वत्यालिङ्गितं शम्भु, न तृणायाप्यमन्यत ॥ ३०५॥ एवं तपोतप्रेम-पाश्रितचेतसोः । रताब्धिमग्रयोस्तत्र, गतं मासचतुष्टयम् ॥ ३०६ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy