________________
लघुवृत्तिः]
शब्दार्णवचंद्रिका । अ.
पा..।
-
-
वायुकावायुयः॥वायुलामातृकः।मातृयः। मातृलः । परस्य शब्दस्योऽभवत्यचि । अनुकंपितो घृहस्प
* कजुपि घोः ॥१८५ ॥ बहचो नृखोर्यद् | तिदत्तः-वृहस्पतिकः। वृहस्पतियः। वृहस्पतिलः । छ तस्य वोनियुपि सति ततः कज् भवति । देव- * मापदस्य वा ॥१९२।। पूर्वपदस्य कचिदत्तः, देवः । अनुकंपितो देवः-देवकः। देवका। दुप स्यात् वाचि । अनुकंपितो देवदत्तः-दत्तिजिनकः । जिनका।
| कादत्तियादत्तिलादेविकः। देवियः । देविलः। * उप चाजिनात् ॥ १८६ ॥ अजिनांतात हस्खे ॥ १९३ ॥ हूस्वेऽर्थे कादयः स्युः । नृखोः कज भवति योश्चोए । व्याघ्राजिनोऽनुकं- इस्वः पट:-पटकः । दंडकः । पुरुषकः । पितः-व्याघ्रकः । सिंहकः । वृककः। * कुटीशुंडाद्रः ॥१९४॥ आभ्यां रो भवति ।
• अपडेकाचमाकपदस्याचि ॥ १८७ ॥ हस्वा कुटी-कुटीरः । शुंडीरः। षट्वर्जितकाचपूर्वपदस्य द्योरुप मवति अचि । शम्या रुश्च ॥१९५॥ शमीशब्दादर्भअनुकंपितो वाग्दत्त:-वाचिकावाचियः। वाचिलः। वति रश्च । हस्वा शमी-शमीरुः। शमीरः। त्वचिलः। त्वचिकः। शुचिकः । पण्णिषेधः किं ? * कुतुपः॥१९६॥ कुतूशब्दादुपो निपात्यते। अनुकंपितःषडंगुलि:--पडिकः । षडियः । षडिलः। | हखा कुतू:-कुतुपः।
* द्वितीयादचः ॥१८८॥ द्वितीयादचः पर- कासूगोण्यास्तरट् ॥ १९७ ॥ आभ्यां स्य शब्दस्योभवति अनुकंपायां विहितेऽचि परतः। / हस्वे तरट् स्यात् । हस्वा कासू-कास्तरी । अनुकंपितो जिनदत्तः-जिनिकः । जिनियः । गोणीतरी । जिनिलः। उपडः। उपकः। उपिकः । उपियः।उपिलः। * वत्सोक्षावर्षभाद्धासे॥१९८॥ एभ्यस्तरट
*तेनैचः ॥१८९ ॥ तेन द्वितीयेनाचा सह | स्याद्धासे तनुत्वे गम्यमाने । हखितो वत्सः ततः परस्य शब्दस्योब भवत्यचि द्वितीयोऽच | वत्सतरः। उक्षतरः । अश्वतरः। ऋषभतरः। एच यदि स्यात् । अनुकंपितो लहोडः-लहिकः। *किंयत्तदन्याद्वयोन्निार्ये डतरः॥१९९॥ लहियः । लहिलः । कपोतरोमाः--कपिकः। किमादेयोरेकस्मिन्निर्धार्ये डतरो भवति । को कपियः । कपिलः । गुरुदत्तः, गुरुकोऽन्यत्र । । भवतोः कठः पटुः कर्ता देवदत्तो वा-कतरः।
शेवलसुपरिविशालवरुणार्यमादेस्तृ- | यतरः। ततरः । अन्यतरः। द्वयोरिति किं ! तीयात् ॥ १९० ॥ शेवलादिपूर्वात नृखोस्तृ- | योऽस्मिन् ग्रामे मुख्यः स आगच्छतु । निर्य तीयादचः परस्य शब्दस्योब्भवत्यचि । अनु- | इति किं ? कोऽनयोमियोः स्वामी । कंपितः शेवलदत्तः--शेवलिकः । शेवलियः। * चैकात् ।।२००॥ एकशब्दात द्वयोरेकस्मिशेवलिलः । सुपरिमितः-सुपरिकः । सुपरियः। निर्ये इतरो वा स्यात् । एकतरः, एककः । सुपरिलः। विशालदत्तः विशालिकः। विशालियः। * बहूनां प्रश्ने डतमश्च ॥२०१॥ बहनां विशालिलः । वरुणदत्तः-वरुणिकः । वरुणियः। मध्ये निर्धार्ये वर्तमानेभ्यः किमादिभ्यः स्तमो वरुणिलः । अर्यमदत्तः-अर्यमिकः । अर्यमियः । भवति डतरश्च वा प्रश्नविषये । को भवतां कठा अर्यमिलः।
कतमः । कतरः । यतमः । यतरः। ततमः । * कचितुर्यात् ॥ १९१ ॥ कचितुर्यादचः ततरः। अन्यतमः। मन्मतरः । बहूनामिति किं !