SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । CHCR मन्त्रीसामन्तादिभिः कथित | वीरसेनस्य मरणम् ।। ॥४९॥ विजयसेणो पुण नियसरीरमेतेण तुम्ह विरहे बाढं परितम्मइ, भणइ य-जइ एइ जेट्ठभाया ता धुवं समप्पेमि रजधुरं, जहाजेरजपालणमेव अम्ह कुलधम्मोत्ति, एवं ठिए किंपिन जाणिजह जुत्ताजुत्तं, ता एत्थेव अलक्खिजमाणो तुम चिट्ठसु कइवयदिणाणि जाव उवलक्खेमि नरिंदाईण चित्तं, मए भणियं-एवं हवउत्ति, तओ सोमदत्तेण सामेण य दंडेण य मेएण य उवप्पयाणेण य आढत्ता मंतिसामंतादओ मेइंउं, निरवञ्जगंठिंपिव न य केणवि भिजति उवाएणं, नाओ य तेहिं समागमणवइयरो, निवारिया य रायदुवारपाला जहा न सोमदत्तस्स रायभवणे पवेसो दायवोत्ति, विजयसेणस्सवि सिहं जहा तुम्ह जे?भाया पंचत्तं गओत्ति निसामिजइत्ति, तेणावि एवं निसामिय कओ महासोगो, पयट्टियाई मयकिच्चाईति, एवंति मह रजकजविसयं जं जमुवायं घडे सो निउणो । दइवो पडिकूलो इव तं तं विहडेइ निक्करुणो ॥१॥ क्यतीति, विजयसेनः पुनर्निजशरीरमात्रेण तव विरहे बाढं परिताम्यति, भणति च यद्यति ज्येष्ठभ्राता तदा ध्रुवं समर्पयामि राज्यधुरं, यथा ज्येष्ठराज्यपालनमेवास्माकं कुलधर्म इति, एवं स्थिते किमपि न ज्ञायते युक्तायुक्तम् , तस्मादत्रैवालक्ष्यमाणस्त्वं तिष्ठ कतिपय दिनानि यावदुपलक्षयामि नरेन्द्रादीनां चित्तं, मया भणितम्-एवं भवरिवति, ततः सोमदत्तेन साम्ना च दण्डेन च भेदेन च उपप्रदानेन चाऽऽरब्धा मन्त्रिसामन्तादयो भेदयितुं, निष्ठुरवज्रग्रन्थिमिव न च केनापि भिद्यन्ते उपायेन, ज्ञातश्च तैः समागमनव्यतिकरः, निवारिताश्च राजद्वारपाला यथा न सोमदत्तस्य राजभवने प्रवेशो दातव्य इति, विजयसेनस्यापि शिष्टं यथा तव ज्येष्ठभ्राता पञ्चस्वंगत इति निशम्यत इति, तेनापि एवं निशम्य कृतो महाशोकः, प्रवर्तितानि मृतकृत्यानीति, एवमिति मम राज्यकार्यविषयं यं यमुपायं घटयति स निपुणः । दैवः प्रतिकूल इव तं तं विघटयति निष्करुणः ॥१॥ CICROCOCCAL+ |॥ ४९॥ ACK For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy