Book Title: Jain Stotra Sangraha Part 01 Author(s): Yashovijay Jain Pathshala Publisher: Yashovijay Jain Pathshala View full book textPage 7
________________ युष्मच्छब्दनवस्तवी। अष्टापदाद्योः केषां न सतां निविशते मनः ॥६॥ युष्मत्पदैकवचनान्यपदद्विवचनवचोविरचनेन । स्तुत इति मया प्रदेयाः प्रवचनचातुर्यमाद्यार्हन् ॥७॥ इति युष्पदेकवचनबहुव्रीहिद्विवचनप्रयोगमुभगः श्रीऋषभस्तवस्तुरीयः। ॥ अर्हम् ॥ पार्श्वसुपा भिख्यौ फणमणिघृणिगणविभासिताकाशौ स्तोष्ये ऋभुक्षिमुख्यस्तुतपदपद्मौ जिनौ भक्त्या ॥१॥ स्यातां प्रमोदपुष्टया दृष्टयुवां स्त्रीनरौ विमलदृष्टी । मधुरस्वरगीतयुवां वाग्माधुर्य सदाऽभ्येति ॥ २॥ उपासितयुवाभ्यां च लभ्यते भुवनेशता। भक्त्या प्रणतयुवाभ्यां वासवोऽपि नमस्यति ॥३॥ ऊरीकृतयुवाभ्यां नो दूरे लोकाग्रगं पदम् । सुप्रभूभूतयुवयोर्दासायन्ते सुरद्रवः ॥ ४ ॥ मनसि न्यस्तयुवयोर्लसन्त्यखिलसपम्दः । विभक्तिसप्तकेनैवं स्तुतौ श्रीजिननायकौ ॥ ५ ॥ चतुर्भिस्त्रीनरानुवृत्या सम्बदैः कलापकम् ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 120