Book Title: Dharmpariksha Katha Author(s): Padmasagar Gani Publisher: Devchandra Lalbhai Pustakoddhar Fund View full book textPage 8
________________ धर्म ॥२॥ -50496496+ ततो व्योम्नोऽवतीर्यासी, मुनिपादार्थनोत्सुकः । विवेश नाकी भवनं, विसार्याभरणद्युतिः ॥ ३४ ॥ सेव्यमानं सुरैर्मूर्धन्यस्तहस्तैर्नरैरपि । मुनिं नत्वा सभायां स निविष्टस्तुष्टमानसः ॥ ३५ ॥ सभायामथ तत्रैको, भव्यः पप्रच्छ भक्तितः । नत्वा तं मुनिपं जातलोकालोकविनिश्चयम् ॥ ३६ ॥ भगवन्नत्र संसारे, निःसारे सरदङ्गिनाम् । कियत्सुखं कियदुःखं ?, कथ्यतां मे प्रसादतः ॥ ३७ ॥ ततोऽवादीद्यतिर्भद्र !, श्रूयतां कथयामि ते । विभागो दुःशकः कर्तुं, संसारे सुखदुःखयोः ॥ ३८ ॥ मया निदर्शनं दत्वा, किञ्चित्तदपि कथ्यते । न हि बोधयितुं शक्यास्तद्विना मन्दमेधसः ॥ ३९ ॥ अनन्तसत्त्वकीर्णायां, संसृत्यामिव पान्थकः । दीर्घायां कश्चनादव्यां प्रविष्टो दैवयोगतः ॥ ४० ॥ ऊर्ध्वकृतकरं रौद्रं, कृतान्तमिव कुञ्जरम् । क्रुद्धं संमुखमायान्तं तत्रापश्यद् द्रुमच्छिदम् ॥ ४१ ॥ त्रस्तोऽतोऽग्रीकृतस्तेन, पथिको भिल्लवर्त्मना । अदृष्टपूर्विके कूपे, धावमानः पपात सः ॥ ४२ ॥ तरुस्तम्बं पतंस्तत्र, त्रस्तधीः स व्यवस्थितः । भव्यो धम्र्ममिवालम्ब्य, दुर्गमे नरकालये ॥ ४३ ॥ अधस्तात् सिन्धुरस्तो, यावदेष विलोकते । तावद्ददर्शाजगरं, यमदण्डमिव्रोत्कटम् ॥ ४४ ॥ आभ्यां शुक्लकृष्णाभ्यां पश्यति स्म स सर्वतः । खन्यमानं तरुस्तम्वं, पक्षाभ्यामिव जीवितम् ॥ ४५ ॥ उरगांश्चतुरस्तत्र, दिक्चतुष्टयवर्त्तिनः । ददर्शाऽऽगच्छतो दीर्घान् कषायानिव भीषणान् ॥ ४६ ॥ * क परीक्षा. ॥२॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 124