Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
93
सूचिपत्रनिर्दिष्टग्रन्थकृन्नामसूची ।
(ख)
जैनेतरग्रन्थकाराः।
प्रन्थकृन्नाम.
पृष्ठे. ग्रन्थकृनाम. अनिरुद्धपण्डितः। भष्टिकाव्यलघुटीका ९ भवदेवः । काव्यप्रकाशटीका
, भाष्यवार्तिकटीकाविवरणपञ्जिका ११ भूषणभट्ट तनयः बहुलादित्यपौत्रः। अनुभवस्वरूपः । खण्डनखण्डखाद्यटीका २६
लीलावती राजानक अलकः। काव्यप्रकाशः
१८ भोजः । शृङ्गारमञ्जरी [अश्वघोषः । राज्यपालनाटकम्
मठरः? । साय सप्ततिवृत्तिः न्यायमञ्जरीप्रन्थिभङ्गे नाम ४०]
राजानकमम्मटः। काव्यप्रकाशः भारमारामः दोलतरामशिष्यः । आत्मप्रकाश महेश्वरः । शब्दभेदप्रकाशः ।
(ग.) ५७ भट्ट मुकुलः कलटपुत्रः । अभिधावृत्तिमातृका ईश्वरकृष्णः । साङ्ख्यसप्ततिः
५ यादवसूरिः। सुधानिधिः उदयनः । न्यायतात्पर्यपरिशुद्धिः
घरभसनन्दिः बौद्धः। सम्बन्धोद्योतः उद्योतकरः । न्यायवार्तिकम्
राजशेखरः। काव्यमीमांसा
रामः नागरसर्वदेवात्मजः । वाक्य विस्तरः कमलशीलः बौद्धः । तत्त्वसङ्ग्रहपञ्जिका
(उक्तीयकम्) कुत्तकः । वक्रोक्तिजीवितम् ( काव्यालङ्कारः) २५ रामचन्द्रः । द्रव्य(?)प्रकाशः केलिः । मधुवर्णनम्
द्रव्यप्रच्छकः (१) " विरहिणीप्रलापम् २३ लावण्यशी भरद्वाजद्विजपुत्रः। मिश्रकेशवः । जहागीरसाहियशश्चन्द्रचन्द्रिका ४७
शाकुनशास्त्रम् गोपालः भट्टचक्रपालात्मजः । कइसिवृत्तिःवाचस्पतिमिश्रः। साङ्ख्यतत्त्वकौमुदी ५
(छन्दोविचितिव्याख्या ) ३० विजयानन्दः । कातन्त्रोत्तरम् (विद्यानन्दम् )२४,३९ गौडपात तेभाध्यम्
| विधाधरः। नैषधटीका (साहित्यविद्याधरी) १३,१६ चक्रधरः । न्यायमञ्जरीप्रन्थिभङ्गः ४० विमुक्तास्माचार्यः अव्ययात्मशिष्यः। इष्टसिद्धिः १६ चन्द्रानन्दः । वैशेषिकवृत्तिः
४५ विरहाकविः । कइसिट्ठम् ( छन्दोविचितिः ) ३० जयदेवः । जयदेवच्छन्दःशास्त्रम् २९ विश्वशम्भुः । एकाक्षरनाममालिका ज्योतिरीश्वरः । पञ्चसायकः
५६ शङ्कराचार्यः । गीताभाष्यम् त्रिलोचनदासः । कातन्त्रवृत्तिपञ्जिका श्रीधरः। न्यायकन्दली
५,९,१२,३३,५३ श्रीहर्षः । खण्डनखण्डखाद्यम् दण्डी। काव्यादर्शः
२४ सर्वधर उपाध्यायः । स्याद्यन्तप्रक्रिया दुर्गसिंहः । कातन्त्रवृत्तिः
सुबन्धुः। वासवदत्ता पतञ्जलिः । योगानुशासनम्
३३ भट्टसोमेश्वरः। काव्यप्रकाशसङ्केतः ( काव्याप्रकाशवर्षः काश्मीरको हर्षसूनुः । किरातटीका ५५
दर्शः) १२,४३ भट्टिः वलभीवास्तव्यश्रीखामिसूनुः । भट्टि- हर्षटः भट्टमुकुलकात्मजः । जयदेवच्छ(राम)काव्यम् २४
न्दोविवृतिः ३०
सारख्या
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180