________________
लघुत्तिः
शब्दार्णवद्रिका ।
अ
पा
।
Opeconomeno
v
omoooooooooooooooom
स्यात् । बिरहीकरोति । नीरजीस्यात् ।
कुवस्तीयशववीजात्कृषौ ॥ ७६॥ ती4. इसुसोर्वहुलं ॥ ६९ ॥ इसुसंतस्य बहुवं यत्यांतात शंवबीजाभ्यां च कुलो योगे गई ख स्यात् च्वौ । सपीभवति नवनीतं । स्यात कृषिविषये । क्षेत्रस्य द्वितीय वर्ष करोति बनूभवति वंशः । सर्भिवति । धनुर्भवतीत्यपि। द्वितीयाकरोति । नृतीयाकरोति क्षेत्रं । शंबा
हलईक ||७०॥ हलंतस्य बहुलमीग्भवति | करोति कुलिकं । बीजाकरोति क्षेत्र । काविति च्वौ । दृषदीभवति शिला । समिधीभवति । किं ! द्वितीयं करोति विवरणं सूत्राणां । काष्ठं । रषद्भवति, समिधभवतीत्यपि। स्येर्गुणात् ॥ ७७॥ स्थिसंज्ञात परो यो
सादा कात्स्न्ये ॥ ७१ ॥ कास्न्येऽतत्तत्त्वे | गुणशब्दस्तदंतान्मृदः कृष्योगे डाज्भवतिः । क्षेत्रमृदासात् भवति वा । कृत्स्नं समस्तमनग्नि- | स्य. विलेखनं द्विगुणं करोति द्विगुणाकरोति । मग्नि करोति-अग्निसात् करोति । उदकसावति, त्रिगुणाकरोति । स्येरिति किं ! समगुणं करोति । उदकीभवति लवणाअग्निसाद स्यात्। अग्नीस्यात्। कृषाविति किं ! द्विगुणं करोति रज्जु । ___ संपदा चाभिविधौ ।। ७२॥ भ्वस्तिभिः। * सपत्रनिष्पत्रादविबाधे ॥७८॥ आभ्यासंपदा च योगेऽभिविधौ गम्यमाने साद् वा मतिबाधेऽतिपीडने गम्यमाने डाज्भवति । सपत्रं भवति । अस्मिन् देशे सर्व लवणं अनुदकं करोति मृगं सपनाकरोति मृगानिष्पत्राकरोति मृगं| उदकं करोति देवः--उदकसाद् करोति । उदकी- • भद्रमदान्मुंडने ॥७९॥ आभ्यां मुंडनेर्थे करोति । उदकसाद् भवति । उदकीभवति । डाज्भवति । भद्रं करोति भद्राकरोति शिरः। उदकसाद् स्यात्।उदकीस्यात्।उदकसान संपचते। मद्राकरोति शिरो नापितः । मुंडने इति किं !
*तत्राधीने ॥७३॥ तत्रेतीप्समर्थात अधी- | भद्रं करोति साधुः । नेऽर्थे साद्वा स्याद् । राजन्यधीनं करोति राज * सुखमियादानुलोम्ये ।। ८० ॥ आभ्यासाद् भवति।राजसाद् स्यात् ।आचार्यसाद संपद्यते। मानुलोम्येऽनुकूलार्थे डाज्भवति । सुखाकरोति ।
देये त्रा च ॥ ७४ ॥ तत्रेतीबंतात् देयेऽर्थे | प्रियाकरोति गुरुं शिष्यः । आनुलोम्य इति कि कृभ्वस्तिभिः संपदा च योगे त्रा भवति। गुराव- सुखं करोत्यनंतनाथः ।। धीन देयं करोति--गुरुत्रा करोति । गुरुत्रा भवति। * शूलसमयदु:खनिष्कुलसत्यात्पाकयापना गुरुत्रा स्याद् । गुरुत्रा संपद्यते । देय इति कि! प्रातिकूल्यनिष्कोषाशपथे ॥ ८१ ।। शूलाराजसाद् भवति राष्ट्रं । चकारात्संपदानुकृष्टिः । दिभ्यः पाकादिष्वर्थेषु यथासंख्यं कृषो योगे
*द्विश्चानेकाचोऽव्यक्तानुकरणाहाच॥७५ डाज्भवति । शुलाकरोति मांसं । समयाकरोति अव्यक्तानुकरणादनेकाचः राज्भवति कृम्बास्ति- पटं कुर्विदः । दुःखाकरोति दत्तं । निष्कुलान्योगे पूर्वस्य च द्वित्वं । अपटत पटा करोति । करोति बीजपूरं । सत्याकरोति वणिम्भांडं । पटपटाकरोति । पटपटाभवति । पटपटास्यात् । अन्यत्र-शूलां करोति कदन्नं । समयं करोति. दमदमाकरेति । दमदमाभवति । समसमास्यात्। | विवाहस्य । दुःखं करोति मिथ्यानिःकुलं करोति. भनेकाच इति किं ! खाकरोति । अव्यक्तान-रिपुं । सत्यं करोति शपथं करोतीत्यर्थः। . करणादिति किं ! दृषकरोति ।
देवादिभ्योबीभ्यः ॥८२ ॥ इवतेभ्या