SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ११८ सनातनजैनग्रंथमालायां [ जैनेंद्र % 3 aco mwwwwwwwwwwwwwer मपशः । स्तोकशः । कतिपयशः। बहल्पार्था- तसिर्वा भवति । प्रामादागच्छति-प्रामतः । दिति किं ! व्रतं ददाति । कारकादिति किं ! | उपाध्यायादधीते-उपाध्यायतोऽधीते । भहीयरुबहना स्वामी। होरिति कि! सार्थादीनः । पर्वतादवरोहति । स्थ्येकाह वीप्साय ।।५८॥ स्यिसंज्ञकात क्षेपाब्यथातिग्रहेऽकर्तृभायाः ॥ १३ ॥ एकवचनांताच कारकात् वीप्सायां शस् वा | भकर्तरि या भा तदंतान्मृदः क्षेपादिष्वर्थेषु तस्यात् । एकैकं देहि-एकशो देहि । द्वौ द्वौ-द्विशः। सिर्भवति । वृत्तेन क्षिप्तः-वृत्ततः क्षिप्तः । चारिकतिशः । एकैकेन दीयते-एकशः । द्वाभ्यां | श्रेण न व्यथते चारित्रतो न व्यथते । वृत्तेनातिद्विशः। एकवचनांतात-माषं मापं देहि-माषशः गृयते--वृत्ततोऽतिगृयते । अकर्तृग्रहणे किं ! देहि । पणशः । पादशः । स्य्येकादिति । पुत्रेण क्षिप्तः । किं! माषौ माषौ ददाति । वीप्सायामिति हरीयमानपापेन ॥ ६४ ॥अकर्तभांतान्मृदः किं ! द्वौ ददाति । तसिर्भवति आभ्यां योगे । वृत्तेन हीयते । वृत्ततो *स्येः पादादिभ्यो दंडत्यागे च पुन खं हीयते । धनेन पाप:-धनतः पापः। च॥ ५९॥ स्थिसंज्ञात परेभ्यः पादादिभ्यो साया व्याश्रये ॥६५॥ व्याश्रये नानावुन भवति दंडे त्यागे वीप्सायां च ख तेषां । पेक्षाश्रये तांतात तसिर्भवति वा । नमिरर्ककीद्वौ पादौ दंडितः-द्विपादिका दंडितः। त्रिपदिका । तितोऽभवत् अर्ककर्तिरभवत् । मेघप्रभो मेघेश्वद्विशतिका । त्यागे-द्वौ पादौ विसृजति द्विपा- | रतोऽभवत् । मेघेश्वरस्याभवत् । दिकां विसृजति । द्विशतिको । त्रिशतिका । रोगादपनये ॥ ६६ ॥ रोगात तांतात बीप्साया-द्वौ द्वौ पादौ भुंक्त द्विपदिकां मुंक्ते । तसिर्भवति अपनये प्रतीकारे । प्रवाहिकायाः त्रिपदिका । द्विशातिका । त्रिमोदकिकां। दिमा- प्रवाहिकातः कुरु । प्रछर्दिकातः।। पिका भुंक्ते । स्येरिति किं ! पादं दरितः। कन्वस्तियोगेऽतत्तत्त्वे संपत्तरि चिः॥६७॥ दंडत्यागे चेति किं ! द्वौ पादौ भुक्ते। भतस्य तद्भावः विकाररूपापत्तिरतत्तत्त्वं, त+आधादिभ्यस्तासः ॥ ६० ॥ एभ्यस्तसि-स्मिन् गम्यमाने संपत्तरि संपद्यतेः कर्तरि वर्तमार्भवति वा । आदौ-आदितः । अंततः । न्मृदः कादिभियोंगे चिर्वा भवति । अशुक्लं शुक्लं भग्रतः । पृष्ठेन-पृष्ठतः । सर्वेण सर्वस्मिन् वा | करोति शुक्लीकरोति । शुक्लीभवति । शुक्लीस्यात् । सर्वतः । मन्यतः । यतः। ततः । एकतः । इतः। कृष्णीकरोति । कृष्णीभवति । कृष्णीस्यात् । मर्थतः । शब्दतः । कादियोग इति किं ! अशुक्ल: शुक्लो जायते । *कायाः मतिना ॥ ६१ ॥ प्रतियोगे का- अतत्तत्त्व इति किं ! कटं करोति । संपत्तरीति सात तसिर्भवति । अभयकुमारः श्रेणिकात प्रति किं ! अदेवगृहं सन् देवगृहे भवति । श्रेणिकतः प्रति । भरतात प्रति अकेकीर्तिः- मनोऽरुश्चक्षुश्चेतोरहोरजसः खं ॥ ६८॥ भरततः प्रति । एषां खं भवति च्चा परे । अनुन्मनसं उन्मनस अपादानेऽहीयरहोः ॥६२॥ हीयरुहवर्जि- करोति-उन्मनीकरोति । उन्मनीभवति । उन्मतस्य योः संबंधिन्थपादाने या का विहिता तदंतात नीस्यात् । असकरोति । उपभवति । विचेती
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy