Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासूत्रे टीका- 'अ' अथ 'पुरिसे' पुरुषः कचिदज्ञातनामधेयः 'पुरस्थि माओ' पुरस्तात् पूर्वस्थाः 'दिसाओ' दिशः सकाशात् 'आगम्म' आगत्य 'तं पुक्खरिणि'' तां पुष्करिणीं जलकर्दमपङ्कजपूर्णांम् । 'तीसे पुक्खरिणीए तीरे' तस्याः पुष्करिण्यास्तीरे, यथोक्तविशेषणवत्या नद्यास्तटे तत्मान्तभागे 'ठिच्चा' स्थित्वा - स्थितः सन् 'पास' पश्यति, किं पश्यति तत्राह ' तं महं एगं' तन्महदे कम् 'परमवरपुडरी' पद्मरपुण्डरीकम्, सर्वकमलशो मातिशायिपुण्डरीकं विलक्षणं पश्यति । कीदृशम् ? तत्राह 'अणुपुच्बुद्विय' आनुपूर्व्या उत्थितम् यद् यद् स्थाने यथा यथाऽवयवसन्निवेशः समुचित स्वत्र तत्र स्थळे तथैव सन्निवेश पूर्वकं सुन्दररचनयोपेतम् । 'ऊसियं जाव पडिवं' उच्छितम् - पङ्कादूर्ध्वमवस्थितम् यावत् प्रतिरूपम्, अनन्यसाधारणम् प्रशस्तवर्णगन्धस्पर्शवत्वाद्युपेतत्वादति मनोहरम्। 'तप
1
'अह पुरिसे' इत्यादि ।
टीकार्थ- कोई अज्ञात नाम और अज्ञात देशवाला पुरुष पूर्व दिशा से उस जल, कीचड़ एवं कमलोंवाली पुष्करिणी के पास आया। उस पुष्करिणी के किनारे खडा होकर वह उस उत्तम पुण्डरीक कमल को देखता है - यह कमल सब कमलों से अधिक सुन्दर एवं विलक्षण है । यह अनुक्रम से उत्थित है अर्थात् जिस जिस स्थान पर जैसे जैसे rara का सन्निवेश होना उचित है, वहां वैसा ही सन्निवेश होने के कारण बडी ही सुन्दर रचना से युक्त है । यह पंक से ऊपर उठा है यावत् प्रतिरूप है । प्रशस्त वर्ण, गंध, रस और स्पर्श आदि से सम्पन्न होने के कारण मनोहर है ।
'अह पुरिसे' त्यिाहि
ટીકા—કાઈ અજ્ઞાત નામવાળા અને અજ્ઞાત દેશવાળા પુરૂષ પૂર્વીદशाथी तेज, डीयड, रमने उभणो वाजी, पृष्ठ रिशी - पावनी न ४ माव्या. તે પુષ્કરિણીના કિનારે ઉભા રહીને તે એ ઉત્તમ શ્રેષ્ઠ એવા પુંડરીક-કમળાને જુવે છે. આ કમળ સધળા કમળેથી અત્યંત સુંદર અને વિલક્ષણ છે. આ અનુક્રમથી ઉઠેલ છે. અર્થાત્ જે જે સ્થાન પર જેવા જેવા અવયવેાના સન્નિવેશ થવાને ચેાગ્ય હોય, ત્યાં એજ પ્રમાણે સન્નિવેશ રચના થવાને કારણે અત્યંત સુંદર રચનાથી યુક્ત છે. મા કાદવથી ઉપર આવેલ છે. યવત્ પ્રતિરૂપ છે. પ્રશસ્ત વધુ, ગંધ, રસ, અને સ્પર્શી વિગેરેથી યુક્ત હાવાને કારણે મનેાહર છે,