Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 283
________________ * पिसद्गतिमपेक्षमाणैः कदापिनोभावनीयः " सत्यानास्त्यपरंसुखम् " आत्मसुखवेदिभिरसत्यवचनंप्राणान्तेऽपिनवाच्यम् । ये मायाविनःकपटकोटिमुद्भाव्यमिथ्यावादिनःपरानपवदन्ति, तेऽधमाःपरिणामेनिजपापेप्रकटीभूतेपश्चात्तापंप्राप्नुवन्ति, जनेषुधिक्कारपदंप्राप्यदुःखिनश्चभवन्ति, लोकान्तरगता नरकाद्यनेकयातनांसहमानाःसीदन्ति । यतःपरिणामेसत्यमेवजयति, यथाप्रेमला| लक्ष्म्यामारोपितोमुधाऽपवादोनिर्मूलोजातः । तस्मात्केनाऽपिमृषोक्तिर्नविधेया, मिथ्यादोषश्चकस्मैचिदपिनैवप्रदेयः । इत्थंमुनिदेशनांनिशम्यचन्द्रराजोविहिताञ्जलिःसविनयमवोचत्-मुनीन्द्र ? मनोहारिण्यस्मिन्यौवनेऽपिसंसारोद्विग्नतायांतेकोहेतुः ? वैराग्यस्यचप्रबलतरंकिंकारणंजातम् ? आकृतिदर्शनेनभवान्भाग्यवाननुमीयते जगद्गुरो ? एतच्छ्रवणेमेभृशंजिज्ञासावर्त्तते, तत्प्रकाशनेभवतोविवाधानस्याचेत्कृपांविधायबेहि, मुनिजंगाद-राजन् ! विरक्तचेतसोमुनयःस्वकीयां गतवा नकथयन्ति, तथाऽपित्वदीयजिज्ञासांपूरयितुंमद्वैराग्यकारणंब्रवीमि, अवहितधियायूयंशृणुत-विश्ववरेण्यसमृद्धिभाजनभारतभूभामिनीतिलकायमानमालवनामधेयोऽमेयमनोहरवस्तुविभूषितोदेशःसमस्ति, यस्मिन्मदासहचारिणःपड़तवःफलदायिनोनिवसन्ति, यंनिरीक्ष्यदुर्भिक्षडमरप्रमुखा उपद्रवादूरतोभ्रमन्ति, ईतयोऽपिपत्रनिरीतिभावंत जन्ति, यत्रप्रतिप्रदेशमुद्यानविहारवाटिकासमृद्धिराजितकृषिकमेवैभवविलोकमानाजनपदवासिनोजनादिवौकसश्चाऽपिप्रमोदभाज-सततं विलसन्ति, यस्यपरिसराःसर्वतःसजलसरित्कूपद्रहवापीभिर्विपुलाभिर्विराजमानाजनमनांसिरञ्जयन्ति, स्फटिकाच्छजलकलितललितपयोजराजिविराजितसरसीश्रेणय श्रेणीभूतमरालसारसकादम्बकचक्रवाकचकैःपान्धजनान्प्रीणयन्ति । तत्रातिरमणीयप्रदेशाचर्मण्वतीनामसरिद्वरानिर्मलजलाप्रवहति, तस्याःपूर्वसिंस्तटेदिव्यविभूतिभूषितमहोत्तुङ्गगृहाट्टराजिभ्राजितमखिलसुकृतिजसेवनीयंदेवपुराभिधेयंयथार्थनगरंविभाति, तसिंश्चन्यायधमैं For Private And Personale Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376