Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 368
________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman ॥चंद्रराजचरित्रम् ।। ॥१७॥ न भवति, नवभिर्वृतिभिर्योदृढशीलोविमलगिरिस्पृशति स चन्द्रवच्छान्तिसुधासेवी विजायते, शीलप्रभावश्चान्यत्राऽप्युक्तः । * चतुर्थोच्चासे सीतया दुरपवादभीतया, पावके स्वतनुराहुतीकृता । पावकस्तु जलता जगाम य-तत्र शीलमहिमा विजृम्भितः ॥ १ ॥ एकादश तथा च-ऐश्वर्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो-ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः। अक्रोधस्तपसः सर्गः॥ चमा प्रभवतो धर्मस्य निर्वाच्यता, सर्वेषामपि सर्वकामगुणितं शीलं परं भूषणम् ॥२॥ वेश्या रागवती सदा तदनुगा षडमीरसैर्भोजन, रम्यं धाम मनोरमं वपुरहो नव्यो वयःसंगमः । कालोऽयं जलदागमस्तदपि यः कामं जिगायादराव, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रप्रभुम् ॥ ३॥ श्रीमन्नेमिजिनो दिनोऽधतमसा जम्बूप्रभुः केवली, सम्यग्दर्शनवान् सुदर्शनगृही स स्थूलभद्रो मुनिः। साचारिसरस्वती च सुभगाः सीतासुभद्रादयः, शीलोदाहरणे जयन्ति जनितानन्दा जगत्यद्भताः ॥४॥ प्रौढमहिमश्रीचन्द्रगुणवर्णनेन पवित्ररसनेन मया भव्यजनतारकाःशीलगुणा दृढीकृताः । सहृदयहृदयाचरित्रमिदमाकलय्य तुष्टिमन्तोभवन्तु । कुत्रचित्स्खलितार्थश्चेत्सुधीभिः समाधेयम् , कवियशोऽनभिलाषुकेण मया पोपपादिवालचापन्यमिदं व्यधीयत, परं महतां गुणानुवादिनो मे महाँल्लाभोजनि-यतः-हृद्यं प्रबन्धमासाद्य, सजनाः सत्सु वत्सलाः। मोमुद्यन्ते गुणारामाः, सुप्रपामिव पक्षिणः ॥१॥ हसन्तु दुर्जना दोष-प्राहिणो मम काचतिः । निर्मलं काव्यमेतद्धि, गुणिनां तुष्टिहेतवे ॥२॥ चरित्रमेतचिरशर्मदायि, भव्यात्मनामस्तु सुचारु चान्द्रम् । वक्तुविशेषेण विशुद्धिहेतु-रासूर्यचन्द्र प्रविकासमीयात्।।।। शुभान्विते कर्मणि भावितात्मना, यथामति स्त्राग् यतनीयमन्वहम् । विराजते सद्गुण कीर्तनाबरो-न लजितव्यं निजदोषभीरुणा ॥४॥" अपरिपक्वान्वक्राकारानपूपान्स्वादयतोऽपि देहिनः चुन्निवृत्तिर्भवत्येवेतिशम् "-नमोऽगनन्दावनिसंमितेऽन्दे (१९८०) ॥१७७॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376