Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
प्रभो ? । त्वदर्शनं विना प्राणा-नैव स्थास्यन्ति मामकाः ॥ ११॥ तथाच-वरमसौ दिवसो न पुनर्निशा, मनु निशैव वर में पुनर्दिनम् । उभयमेतदुपैत्वथवा चयं, प्रियजनेन न यत्र समागमः ॥१२॥ अहमिह स्थितवत्यपि तावकी, त्वमपि तत्र वसमपि मामकः । न तनुसंगम एव सुसंगमो,-हृदयसंगम एव सुसंगमः ॥ १३ ।। बकुलमालिकयापि मया न वै, तनुरभृष्यत तेऽन्तरभीरुणा । तदधुना विधिना कृतमावयो-गिरिदरीनगरीशतमन्तरम् ।। १४ ॥ दहनजा न पृथुदेवधुळथा, विरहजैव यथा यदि नेदृशम् । दहनमाशु विशन्ति कवं स्त्रिया, प्रियमपासुमुपासितुसुद्धराः ॥ १५॥ तावन्मानंतदीयं लेख प्रवाच्य तदर्थस्तेन विज्ञातः । अन्यस्तु तदश्रुपातेन विलुप्ताक्षरो लेखो न वाचितस्ततोविज्ञातपत्ररहस्यश्चन्द्रराजोव्यचिन्तयत् ।
किं करोमि पराधीनोऽ-पृष्टुतो गम्यते कथम् । तत्राऽसहाया भायों मे, वासरान्वाहयेत्कथम् ॥१॥ मामापुरीप्रजाः पाण्याधर्मपत्न्याश्च रक्षणम् । विधातव्यं मया सद्य:-पूर्वोढा मेहिनी हि सा ॥ २॥ एवंचिन्तयतस्तस्य, विषण वीच्य मानसम् । प्रेमला पृच्छति स्वामिन् ?, ब्रूहि निर्वेदकारणम् ॥ ३॥ स्वदेशः सर्यते किंवा, प्रथमा वल्लभा तव । सोराष्ट्रश्च नवीनोयं, वामोरुः किं न रोचते ?॥४॥ स्वामिन् ? गुणावलीकार्य, तदात्रैतां समाह्वय । किङ्करीभूय वर्तिष्ये, तदाज्ञापालिनी सदा ॥५॥ पित्रा दत्तमिदं राज्यं, पालयस्व सुखेन मे । मुखाने पतितं प्रासं, कः पुमांस्त्यक्तुमिच्छति ॥ ६॥ चन्द्रराजस्तांप्रत्याह-आभापुरी चकोराक्षि, विधवा शोभते कथम् । निर्मायकस्य देशस्य, व्यवस्था संभवेत्कुतः॥१॥ प्रत्यन्तभूमिपालाश्च, बीरमत्याऽतिपीडिताः । वरमुत्पादयन्त्युग्रं, प्रजापीडनतत्पराः ॥२॥ अवश्यं शासनीयास्ते, मया तत्र गतेन वै । पत्रमप्यागतं तेषां, तिष्ठाम्यत्र कथं प्रिये ॥३॥ इति भवचः श्रुत्वा, तद्रहस्यं विवेद सा । बुद्धिमन्तो हि जानन्ति, गूढोक्तिमपि सच्चरम्
For Private And Personlige Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376