Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Acharyan
a garson Gyarmande
॥ चंद्रराजचरित्रम् ॥
चतुर्थोडा
सेदशमा
सर्गः ॥
॥१७॥
किताङ्गश्चन्द्रराजोगुणावलीनन्दनंगुणशेखरंराज्येऽतिष्ठिपत् , मणिशेखरायन्यकुमारेभ्यश्च सम्यग्विभज्य नानादेशानदात् । सर्वेऽपि राजकुमारास्तृप्तिमापना गुणशेखराधिपशासनमेनिरे। ततःसंसारमसारंमन्यमानास्तस्य सप्तशतमहिष्योगुणावलीप्रमुखाः सुमतिमन्त्री शिवकुमारश्च योजिताञ्जलयःसविनयं तं प्रोचुः । स्वामिन् ? संसारवासोऽय, मस्मभ्यं नैव रोचते । अतः सार्द्ध त्वया दीचां, गृहीष्यामो वयं किल ॥ १ ॥ निशम्यतद्वचस्तेषां, प्रमोदपूरितो भृशम् । प्रशशंस गुणान्वेषी, सोऽपि सर्वान् शुभार्थिनः॥२॥अथपितृभक्त्या गुणशेखरमणिशेखरौनिजविभवाऽनुसारेण जिनशासनोअतिहेतुकंप्रचुरधनसाध्यदीक्षामहोसर्वव्यघत्ताम् । चन्द्रराजोमहता महेन सपरिवारम्सुव्रतस्वामिनःपादान्तिकेनिवारितदानेन दीनादीन्समुदरनगमत्-जगत्प्रभुवन्दित्वा यथास्थानंसर्वे समुपविष्टाः। प्रभुणा भवोदधितारिणी तत्वदेशना प्रारभ्यत-तद्यथा-अवश्यं यातार-चिरतरमुषित्वाऽपि विषया, वियोगे को भेद-स्त्यजति न जनोयत्स्वयममृन् । वजन्तः स्वातंत्र्या-दतुलपरितापाय मनसः, स्वयं त्यक्तास्त्वेते, शमसुखमनन्तं विदधते ॥ १॥न संसारोत्प, चरितमनुपश्यामि कुशलं, विपाकः पुण्यानां, जनयति भयं मे विमूशतः । महद्भिः पुण्यधि-चिरपरिगृहीताश्च विषयाः, महान्तो जायन्ते, व्यसनमिव दातुं विषयिणाम् ॥ २॥ श्रियो दोलालोला-विषयजरसाः प्रान्तविरसाः, विपद्नेहं देह, महदपि धन भरिनिधनम् । वृइच्छोको लोकः, सततमबला दुःखबहलास्तथाऽप्यसिन्धोरे, पथि बत रता हन्त कुधियः ।। ३॥ एता याः प्रेचसे लक्ष्मी-श्वत्रचामरचञ्चलाः । स्वम एष महाबुद्धे ? दिनानि त्रीणि पञ्च वा ॥४॥ नन्दन्ति मन्दाः श्रियमाप्य नित्यं, परं विषीदनि विपद्गृहीताः। विवेकदृष्ट्या चरतां नराणां, श्रियो न किश्चिद्विपदोन किश्चित् ।। ५ ।। मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवनमुच्यते बुधैः । चणमप्यवतिष्ठते विद-न्यदि
॥१७॥
For Private And Personale Only

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376