Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Acharya hi
s agarten Gyomande
चतुर्थोवासे
चंद्रराजचरित्रम्॥ ॥१५॥
सप्तमः सर्गः॥
मोक्षालयप्ररोहाय, निःश्रेणीमिव शोभनाम् । सोपानश्रेणिमारुह्य, ददर्श मुनिपुङ्गवम् ।।१।। ततः सपरिवारः स, कृतवन्दन- सद्विधिः। प्रदक्षिणात्रयं कृत्वा, परमानन्दभागभूत् ॥२॥ द्वादशधा परिषदः, स्वस्वस्थानस्थिताः खलु । परमात्ममुखाम्भोज-ध्यानासक्तैकचेतसः ॥३॥ अध्यात्मपटसत्तुरी, भववनीकुठारिकाम् । सद्देशनां समारब्धां, प्रभुणा शुश्रुवुर्मुदा ॥ ४ ॥ तद्यथा-मिथ्यात्वप्रमुखैः सप्त-पञ्चाशद्वन्धहेतुभिः। जीवः कर्माणि बध्नाति, भवार्णवनिमज्जितः ॥५॥ मूलप्रकृतयस्तेषां, ज्ञानावरणीयादयः । अष्टौ सन्ति विरोधिन्यो-मोक्षमार्गस्य देहिनः ॥६॥ उत्तराश्च स्मृता अष्ट-पञ्चाशदधिकं शतम् । पनादिकर्मवश्योऽयं, विस्मृत्यात्मस्वरूपकम् ॥ ७॥ विभावनादशायां हि, रमतेऽशुद्धवृत्तिकः । कर्मराजबलं तस्माद् , भूयिष्ठं वर्तते भवे ॥८॥ असंख्यातप्रदेशाच, संति जीवस्य विश्रुताः । तेषामष्टप्रदेशेषु, कर्माणि प्रभवन्ति नो ॥६।। अत एवास्य जीवस्य, स्वरूपं नैव लुप्यते । यदि कर्मावृतास्ते स्यु-र्जीवोऽजीवत्वमाप्नुयात् ॥१०॥ अनादिकालतो जीवो-दृढकर्मभिरावृतः। स्वज्ञानादिगुणा
द्रष्टो-जायते मूढधीषुवम् ॥११॥ मिथ्यात्ववासितोऽशुद्ध-पद्धती पतितो निजम् । अनात्मवस्तु मन्वानो-भ्राम्यति क्षुभितो भवे | ॥१२॥ मदच्युत्करिणः स्कन्धे, द्विरेफालीव मूढधीः । पौद्गलिकपदार्थेषु, न जहाति भवाटवीम् ॥१३॥ मूलस्थानञ्च जीवानां,
निगोदं सूक्ष्ममुच्यते । तच्चाऽव्यवहारराशि-रिति लोके प्रचक्ष्यते ॥ १४ ॥ केशाग्रप्रमिताकाशे, तत्रासंख्यातगोलकाः । असं. | ख्याता निगोदस्थाः, पुद्गलाः प्रतिगोलकम् ॥ १५ ॥ प्रत्येकतच्छरीरेषु, ह्यनन्ता जीवराशयः । सूक्ष्मत्वात्तत्स्वरूपश्च, जानन्ति विबुधोत्तमाः ॥१६॥ अनादिकालतो जीवाः, सन्ति सूक्ष्मनिगोदगाः । तेषां भाग्यबलेनैव, जीवानां मावियोगतः ॥ १७॥ कश्चिद्वयवहारराशि, भजते बादराभिधम् । ततो विनिर्गतो जीवो-जायते विकलेन्द्रिये ।। १८ । तस्मानिर्गत्य तज्जीव-स्तिर्य
॥१६॥
For Private And Personale Only

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376