Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
www.kobahrth.org
श्रधाराभिस्ता स्नपयामास, प्रेमलाऽपि तद्वियोगेनातीवदुःखिता जज्ञे, सम्भूय समागतास्तत्सहचर्योऽपि रुद्धकण्ठास्तास्निग्धवचनैः सान्त्वयामासुः । दिविस्थिता देवाअपि प्रमुदिता भूयस्ताविलोकयामासुः॥
इति श्रीचन्द्रराजचरित्रे चतुर्थोल्लासे पञ्चमः सर्गः ॥ ५ ॥ ततःप्रेमदृष्ट्या सर्वान्संभाव्य प्रेमलालक्ष्मीःप्रयाणाज्ञांजग्राह, अथमकरध्वजमहिषी चन्द्रराजस्थभालतिलकेन विभूषयामास, श्रीफलञ्चतत्करयोः प्रायच्छत् , ततश्चन्द्रराजसमादिष्टा सैनिकाःप्रयाणंचक्रुः । दुन्दुभिध्वानर्दिशोगर्जयन्मकरधजेनाsनसतश्चन्द्रराजोराजपथमवतीर्ण:-मौक्तिकैवर्द्धयामासुः, पौरलोका इतस्ततः। गायन्तिम मदीराक्ष्य-पाशीर्वादपरायणाः ॥१॥ आनन्दपूर्वकं यान्तः, सर्वे सिद्धाचलान्तिके । तलहट्टिकांसंप्राप्य, स्तुतिं चक्रुजिनेशितुः ॥ २॥ तनोतु शं यस्यमखाग्रतो नट-सुरेन्द्रनेत्रप्रतिविम्बलाञ्छिता । सभा बभौ रत्नमयी महोत्पलैः, कृतोपहारेव स चोऽग्रजो जिनः ॥३॥ स पातु यस्य स्फटिकोपलप्रभे, प्रभाविताने विनिमग्नमूर्तिभिः । विदिद्युते दुग्धपयोधिमध्यमै-रिवामरैर्वः शशिलाञ्छनो जिनः ॥४॥ अनन्तविज्ञानमनन्तवीर्यता-मनन्तशर्मत्वमनन्तदर्शनम् । बिभर्ति योऽनन्तचतुष्टयं विभुः, स नोऽस्तु शान्तिर्भवदुःखशान्तये ॥५॥ जराजरत्याः स्मरणीयमीश्वरं, स्वयंवरीभूतमनश्वरश्रियः । निरामयं वीतभयं भवच्छिदं, नमामि वीरं नृसुरासुरैः स्तुतम् ॥ ६ ॥ नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीरं, निद्वं भुवनत्रये ॥ ७॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य, तिर्यञ्चोऽपि दिवं गताः ॥८॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाञ्चलम् । स्नात्वा गजपदं कुण्डे, पुनर्जन्म न विद्यते ॥ ६ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । संघेशाहन्त्यपदकृत् , स जीया
For Private And Personale Only

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376