Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
वीरमत्या, कुक्कुटः स विनिर्मितः । सिद्धाचलं गतस्तत्र, सूर्यकुण्डे निमज्जितः ॥२॥ तत्प्रभावेण मानुष्यं, प्राप्तवान् शीलसंयुतः। अधुना पोतनपुरे, तिष्ठत्येष नरेश्वरः ॥३॥ शीलात्तं भ्रंशितुं भूपं देवो विद्याधरोऽधश । नैव शक्तोऽस्ति लोकेऽस्मिन् , धर्मशक्तिर्गरीयसी ॥४।। इति शक्रवचः श्रुत्वा, कश्चिच्छूद्धापराङ्गमुखः। तत्परीक्षाकृते देवः, सद्यस्तत्र समाययौ।।विद्याधरीस्वरूपं स-विकुळ सुमनोहरम् । निशीथे वाटिकावासे-रुरोद करुणस्वरम् ॥ ६ ॥ क्षीणनिद्रश्चन्द्रराजोरुदनस्वरंश्रुत्वा व्यचिन्तयत्अहो ? अर्द्धरात्रसमये दीनमुखी काचिदबला रोदिति, तत्कारणन्तु मया विज्ञातव्यमिति ध्यात्वा परोपकृतिकुशलःस खड्गसहायःसद्यस्तच्छब्दानुसारी तामेव वाटिकामगात् । निजतेजसा वृक्षघटांद्योतयन्ती मीनध्वजदीपमालामिवभासमानांदीव्यालङ्कारभूषितांतांविद्याधरीं विलोक्य विस्मितमानसःस तांप्रत्यवदत् । सुन्दराङ्गि ? निशीथिन्या, केन दुःखेन रोदिषि । कथमेकाकिनी चात्र, संस्थिता वं वदासि का ? ॥१॥ मा बिभेहि मदीराति , मत्तः शङ्कस्व मा भयम् । त्वदुःखं नाशयिष्यामि, बेहि निःशङ्कमानसा ॥२॥ इतिप्रगल्भंपुरुषाधिराजस्य वचोनिशम्यस्वांगोपयन्ती सा सविस्मयमाह। " राजन्नवेहि मां विद्या-धर वंशसमुद्भवाम् । दुःखार्णवनिमग्नाऽस्मि, कियदुःखं वदाम्यहम् ॥ १॥ क्रूरभावो मम स्वामी, रुष्टो मुक्त्वाऽत्र मां गतः । दीनां काऽपि न तच्छुद्धि, जानामि पार्थिवोत्तम ? ॥२॥ अनाथाऽहं क गच्छामि, कावलाया गतिमम । अतो रोदिमि भूजाने ? योषितां हि बलं कियत् ॥ ३॥ यतः-दुर्बलस्य बलं राजा, बालानां रोदनं बलम् । बलं मूर्खस्य मौनत्वं, तस्करस्यानृतं बलम् ॥ ४॥ अतोमे रक्षणंकुरु, रुदन्तीमांत्यक्तुंनाहसि, त्वामेव पतित्वेनाहंवृताऽस्मि, दुःखारणवान्मांसमुद्धत्य विजयी भव, क्षत्रियर्षभ? मत्प्रार्थनामङ्गीकुरु, क्षत्रिया:शरणागतवत्सला:श्रूयन्ते, परोपकारप्रवर्णपुत्रकाचिदेव
For Private And Personale Only

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376