Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
-***-*****-**-**-******
www.kobatirth.org
पतिरङ्गनानां, वर्षा नदीनामृतुराद तरूणाम् । स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥ ४ ॥ पुराऽपि तेन चितामसह्य पीडामवाप्नुवमधुना तद्वियुक्ता क्षणमपि न स्थास्यामीति प्रेमलाया अभिप्रायंविदित्वा तज्जननी चिन्तयतिस्मपुत्रं जातं वरं मन्ये, गृहस्थाश्रमभूषणम् । दक्षामपि सुतां मन्ये, परगेहविभूषणम् ॥ १ ॥ पुत्रीमन्तः परायचाः, परशुभङ्कराः । पुत्रीणां शतकेनाऽपि स्वगृहं तमसा वृतम् ॥ २ ॥ स्वगृहं भूरिवित्ताढ्यं, जनको निर्धनो भवेत् । तथाऽपि धनमिच्छन्ति पुत्र्यो नेतुं पितुर्गृहात् ||३|| परिणीता सुता स्वीय- भर्त्तारं पश्यति प्रभुम् । पितृपक्षं सुधीः साऽपि मनसाऽपि न चिन्तयेत् ॥ ४ ॥ इति विचिन्तयन्ती राज्ञी निजभर्तृसङ्गमभिलवन्तस्वसुतांविज्ञाय निजपति प्राह-स्वामिन् ! दुहितरं विद्धि, पतिपार्श्वानुसारिणीम् । यौवनं दुर्जरं मन्ये, प्रमदानां पतिं विना ॥ १ ॥ सभार्यः पार्थिवस्तस्यै, दासदासीगणं ददौ । शय्यासनादिरत्नानि वसनाभरणानि च ॥ २ ॥ ततश्चन्द्रनृपो वाजि - रत्नमारुह्य सत्कृतः । तत्रागत्य नृपं नत्वा प्रयाणाज्ञामयाचत ।। ३ ॥ अथविहितशृङ्गारांप्रेमलांशिविकायामुपवेश्य सभार्योमकरध्वजः सविनयंतं जगाद - अद्ययावत्सुतेयं मे, वर्द्धिता कल्पवल्लिवत् । इदानीमर्पयित्वा त्वां निवृत्तोऽस्मि नरेश्वर ! ॥ १ ।। संरक्षणं त्वया चास्या - विधातव्यं चितीश्वर । प्रतिष्ठा प्रमदानां हि, स्वभर्त्तृकरसंस्थिता || २ || मुग्धेयं बालिका गेहान कदापि बहिर्गता । अपराधो भवेत्काऽपि, चन्तब्योऽस्या दयालुना ॥ ३ ॥ सुताया विरोऽसाः, पितॄणां शल्यवत्सदा । अशक्तोऽस्मि निरोद्धुं तां, तथाऽपि पतिसङ्गिनीम् ॥ ४ ॥ इदं राज्यं त्वदायत्तं रक्षितव्यं सदा त्वया । वटशाखेव विस्तारं प्रयातु त्वन्मनोरथः ॥ ५ ॥ दर्शनं सत्वरं देयं पुनरागत्य भूमिप १ । सोढव्या मेऽपराधाश्च, गुणिनो हि दयालवः ।। ६ ।। ततः प्रेमलांसमालिङ्गय तन्माता प्राह--पुत्रि !
२६
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
+K+-*-*-*-+19

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376