Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
वलीप्रासादंगतः। अनन्यमोदा सा नूतनारसवतीनिष्पाद्य स्वभारंभोजयित्वा भृशंतुष्टा तंमोदयामास, तथैव-अभिन्नवृत्तयः सर्वा-महिष्यो नृपतेर्वराः । क्रीडमाना न जानन्ति, सपत्नित्वं मिथोगताः॥१॥ तेन पट्टपदं दत्तं, पार्थिवेन दयालुना । गुणावल्यै समीक्ष्यैत-न्मुदिता योषितोऽपराः ॥२॥ सुखेन पालयन्त्राज्यं, चन्द्रराजनरेश्वरः । नीतिमार्गविदा मान्यो-जनानां वल्लभोऽभवत् ।। ३ ॥ अथैकदा रहोगतंचन्द्रराजंसकौतुकंगुणावली प्रत्यवदत्--पोडशाब्दी मया नीता, विरहव्यथया प्रभो ? । त्वदर्शननिदानन्तु, जानामि प्रेमला ध्रुवम् ॥ १॥ वीरमत्या समं नाह -मब्रजिष्यं विशांपते ? । विमला प्रेमला तर्हि, पर्यणेष्यत् कथं भवान् ॥२।। अतोऽहमुपकारकारिणी तव जाताऽस्मि, ईषद्विहस्य चन्टगजोभणति-शशिवदने ? इतोऽप्यधिकासुपकृतिकिन स्मरसि--इयन्तं समयं याव-त्पक्षित्वं प्राप्तवानहम् । तामप्युपकृति मन्य, वदीयामेव शोभने ?॥१॥ गुणावली पुनः सस्मितमाह-यदि त्वं कुक्कुटो नाभू-स्तदा त्वद्गमनं कुतः । विमलाद्रौ महातीर्थे, सुखावाप्तिश्च दुर्लभा ।। १॥ मद्दोषान्माविलोकस्व, गुणग्राही भव स्वयम् । महात्मनामयं पन्था-विश्रुतः प्राणवल्लभ ? ॥ २॥ यतः-मनसि वचकाये पुण्यपीयूषपूर्णा-त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणूपर्वतीकृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।। ३ ।। किश्च--मन्दमत्या मया दुष्ट-श्वश्रूशिक्षणमादृतम् । तत्फलं विपुलं लब्धं, कृतकमोनुसारतः ॥ ४ ॥ शास्त्रेऽपि स्त्रीबुद्धिःक्षुद्रभावा निगद्यते--यतः--आत्मबुद्धिर्हितायैव, गुरुबुद्धिर्विशेषतः । परबुद्धिविनाशाय, स्त्रीबुद्धिः प्रलयान्तिका ।। १ ॥ स्वामिन् ? प्रमदासर्वदाविश्वसनीयाः--अनुचितकारम्भः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो-मृत्युद्वाराणि चत्वारि ॥१॥ तथाच-अबला यत्र प्रबला, शिशुरवनीशो निरक्षरो मन्त्री । नहि नहि तत्र धना
For Private And Personlige Only

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376