Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Acharya:sha.kathssagarsunGvanmandir
सा प्रियतमा न मे विस्मर्तव्या, एवं चिन्तयतस्तस्य प्रभातसमयोऽजनि यथा-कुकुटे कुति काण-माननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तं, शशिकान्तमिवाबभौ ॥१॥ नभोवनं नक्तमसौ विगाय, नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य, पान्थान्प्रभाते प्रपलायतेऽद्य ॥२॥ दिशि दिशि मृगयन्ते वन्गुना घासमेते, मुहुरपगतनिद्राः सप्तयो हेषितेन । अयमपि च सरोषैः कामिभिः श्रूयमाणो-नदति मधुरतारं ताम्रचूडोऽतिरक्तः ॥ ३॥ द्रुमाः पाण्डुप्राया-धृतनिबिडगर्भाः स्त्रिय इव । प्रफुल्लास्ते कुन्दा-नृपतिकृतमाना इव जनाः। पिको मन्दं मन्दं, हृदि मदननामानि जपति । प्रभोरग्रे पूर्वा-ऽपरिचितसभाकः कविरिव ॥ ४ ॥ ततः सुखशय्यांविमुच्य विहितनित्यकमोनुष्ठानः स निजहस्तेन सुन्दरलेखमलिखत
इति श्री चन्द्रराजचरित्रे चतुर्थोल्लासे तृतीयः सर्गः ॥ ३ ॥ मरुदेवीसुतं वन्दे, मोक्षदं सुखसेवधिम् । यतोऽखिलमनोवाञ्छा, सिद्ध्यति प्राणिनां सदा ॥ १॥ श्रीमदामापुरीवासा, ऽनेकवर्योपमायुता । गुणावली महाराज्ञी, सद्गुणालीधरा वरा ॥२॥ गाम्भीर्येण जितोदन्वा, क्षमया विजितचमा । रूपनिर्जितकामस्त्री, शुद्धशीलवती सती ॥ ३॥ विमलानगरीस्थस्य, चन्द्रभूभृत आशिषम् । विज्ञाय विततानन्दं, दधातु हृदि भावतः ॥४॥ विशेषकम् ॥ श्रीनाभेयप्रसादेन, कुशलं वर्ततेऽत्र मे । यत्क्रमाम्भोजसेवायां, देवेन्द्रवृन्दमुत्सुकम् ॥ ५ ॥ प्रिये ? त्वत्कुशलोदन्त-पत्रं प्रेष्यं विधानतः । देशान्तरस्थितानान्तु, पत्ररूपो हि संगमः ॥ ६॥ उदन्तं मामकं ज्ञेय-मिहानन्दप्रदायकम् । सूर्यकुण्डप्रभावेण, मङ्गलान्यजनि प्रिये ॥७॥ अन्यच्च-श्रीपुण्डरीकाचलतीर्थमत्र, समस्ति विघ्नौषविनाशमूलम् । अनेकभव्याः कुतकर्मनाशाः, सिद्धिंगता यत्र भयोज्झितां द्राक् ॥८॥ त्वत्प्रमोदविवृद्ध्यर्थ, लेखोऽयं प्रेषितो मया । यदि
For Private And Personlige Only

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376