Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra 900904-03+-+4.0K+++++*03 www.kobatirth.org सर्वान्भावान्भवान्वेद, भवान्धौ पोतसन्निभः । किञ्चिन्नासीत्तवाज्ञातं, त्रैलोक्यं कलितं त्वया ॥ ५ ॥ इतिचन्द्रराजस्यविज्ञप्तिं - निशम्य जगत्प्रस्तत्पूर्वभवस्वरूपं वक्तुं प्रारभत. जम्बूद्वीपेऽस्ति भरत - क्षेत्रमक्षीणसम्पदम् । विदर्भनामादेशोऽस्ति तत्र धान्यादिसंभृतः ॥ १ ॥ तिलकीभूततिलका - पुरी तत्र मनोहरा । मदनभ्रमनामा तां, प्रशास्ति विजयी नृपः ॥ २ ॥ तस्य भार्याऽस्ति कमल-माला विद्युत्समप्रभा । तत्पुत्री कल्पवल्लीव, नाम्ना तिलकमञ्जरी || ३ || सा मिथ्यामतिरावान्या द्रच्याऽभदयविमूढधीः । जैनधर्मं सदा द्वेष्टि, दुरन्तेन स्वकर्मणा ||४|| तेन जैनधर्मस्य नैवहानिः किन्तु स्वयमेवदुरन्तदुःखभाजनं भवति, तथाच न मक्षिका चन्दनपादपप्रिया, न तत्प्रभावः चयमेति तेन वै । तथैव जैनं मतमाद्विषञ्जनो विहन्यते मोहमदादिवैरिभिः ॥ १ ॥ मद्येन सिञ्चिता राजन् विषवल्लीव कन्यका । पितृभ्यां पाल्यमाना सा बर्द्धते प्रतिवासरम् ॥ २ ॥ कस्तूरिकागन्ध इवातितीव्रो - रसोन के तन्मनसि प्रकृष्टः । श्रीजैनधर्मः शिवसिद्धिदाता, न प्रादुरासीद्विपरीतभावे ॥ ३ ॥ अथ तस्य नरेन्द्रस्य, सुबुद्धिः सचिवाग्रणीः । रूपलावण्यसंपन्ना, रूपमत्यस्ति तत्सुता ॥ ४ ॥ मातुः स्तन्यं पिवन्ती सा जैनतम्वरसं परम् । आस्वादयत्स्वबुद्ध्याऽपि, सुकृतं हि सदा फलेत् || ५ || सुधारसेन संसिक्ता, कल्पवल्लीव साऽनिशम् । पितुः प्रयत्नतो वृद्धिं, प्रयाति प्रतिवासरम् || ६ || साध्वीसङ्गेन सा बाला, शास्त्राभ्यासरताऽभवत् । विज्ञातनवतच्चार्था, जिनपूजादिकं व्यधात् ॥७॥ साधुसाध्वीगणेभ्यश्च प्रत्यहं भक्तिसंयुता । दत्त्वा निर्दोषमाहारं, स्वयं भुङ्क्ते सुखेन सा ॥ ८ ॥ अथैवं वर्त्तमानयोस्तिलकमञ्जरी रूपमत्योः पूर्वभवसम्बन्धेन दृढतरा प्रीतिर्जाता, क्षणमप्युभे वियोगंन सहेते, अन्यदाभिन्नतांमन्वाने ते रहसि चिन्तयतः । श्रावयोरीदृशोऽप्रतिमः स्नेहोभिन्न पर्तिवरिष्या वस्तर्हि कथंस्थास्यति । तस्मादावाभ्यामेक एव For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ••••••K• →→→→*O*<*< (-)13-*-***--

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376