Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 310
________________ चंद्रराजचरित्रम्।। ॥१४॥ सर्गः॥ स्राश्ववारैःसमन्वितोमृगयामिषेण पुरान्निर्गतः । कियदुरंगत्वा परितोषीक्षमाणेन तेन नभोवर्मना समागच्छन्ती सा दूरतोदृष्टा, समागच्छन्ता सा पूरतादृष्टा, चतुर्थीचामुखतःकोपाऽनलज्वालामुद्वमन्तीमङ्गारशकटीमिव विक्रान्तदेहांतांविलोक्य प्रसन्नीभूतश्चन्द्रराजोमामामन्त्रितुमियंसमागच्छती | सेपञ्चमः ति विज्ञातवान् । साऽपि दूरतःसमायान्तं चन्द्रराजमपश्यत् । तदानींनभःस्थितया तया भणितम् चन्द्र ? त्वदागमनमद्य सुखाय मन्ये, विस्मृत्य कुक्कुटगति गुरुतां प्रपन्नः । केनापि ते श्वशुरपक्षगतेन पुंसा, नो वारि तस्त्वमधुनाव समागतोऽसि ॥१॥ मयि जीवन्त्यां तवाभापुर्यामागमनेच्छा वृथैव, यत्क्रमेलकोनागवल्लीदलानि चर्वितुनाहति, रेमूढ ? मत्सन्मुखंकिंविलोकयसि ? अधुनैव त्वायमातिथिकरिष्यामि, सत्वरंनिजेष्टदेवतांस्मर, ततस्तांशान्तमनाचन्द्रराजोऽवदत्-पूज्यपादे ? प्रकोपं मा, कुरुष्व विनते मयि । कदाऽप्यज्ञानतो नैव, त्वद्विरुद्धं समाचरम् ॥ १ ॥ स्वपुत्रेण समं युद्- | ध्वा, प्रतिष्ठा कामवाप्स्यसि । मदचस्त्वद्भितायैव, परिणामे भविष्यति ॥ २॥ स्खयेष्टदेवस्मरणं, मद्धितायोपदर्शितम् । परलोकहितं धर्म, त्वमपि स्मर सच्चरम् ।।३।। किमर्थमागताऽसित्वं, नूतनं कर्तुमिच्छसि । तावकं चरितं वेभि, वर्णितुं तदसाम्पतम्॥४॥ दुराचारे ? पुनस्त्वमखिलजगद्भारं कथंवहसि ? निजमहत्त्वंबृथैव ख्यापयसि, यतस्त्वदुत्सङ्गे छगणकंवत्तेतेऽतोगरिष्ठमभिमानं मा कुरुष्व, इति चन्द्रवचोनिशम्य भृशंरुष्टा दुष्टवृत्तिवीरमती प्रथममेव खड्गन चन्द्रराजंप्रजहार, तत्कवचमास्फाल्य सेवासिरिमत्या वक्षसि व्यलगत् , तत्प्रहारेण मृच्छिता सा पृथिव्यांनिपपात । पुनस्तत्खड्गश्चन्द्रराजान्तिके समागतः, सोऽपि | मौक्तिकैवोपयित्वा ते स्वीचकार, ततो विज्ञातविष्णुकुमारनमुचिमन्त्रिदृष्टान्तश्चन्द्रराजो दुजेनाय तदुचितंफलंदातव्यमिति ध्यात्वा तां केशपाशे जग्राह, ततः स प्रलपन्तींतांनभसि चक्रवद्धमयित्वा रजकोवस्त्रमिव शिलातले पस्फाल, ततः निरुद्धश्वासा PH॥१४॥ For Private And Personale Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376