Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 366
________________ www.kobahrth.org चतुर्थोबासे एकादशः सर्गः॥ ॥चंद्रराज दस्युर्ज्ञानदानाजनाः ॥३॥ तद् ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति गगगणः। तमसः कुतोऽस्ति शक्ति-दिनकरकिरणाग्रतः चरित्रम् ॥ स्थातुम् ॥ ४॥ ततःस सकलजीवानांगमनागमनादिकान्सर्वभावान् हस्तामलकबदद्राक्षीत् । निर्धान्तमनाश्च सर्वथा जातः । तदानींनिकटस्थायिनःसम्यक्त्वधारिणोदेवाःकृतघातिकर्मक्षयंकेवलिनं तं विदित्वा निजकल्पानुसारेण प्रभोर्जानोत्सवकर्तुयोग्य॥१७॥ संभारान्मेलयामासुः । अपूर्वसुवर्णकमलरचना विहिता प्राप्तप्रमोदैनिर्जरगणैः । चन्द्रकेवलिना तत्रोपविश्य मोहजालविभेदिनी धर्मदेशना प्रारेभे-यथा च–अस्थिरा विद्यते लक्ष्मीः , प्रमत्तगजकर्णवत् । स्वप्नोपममिदं सर्व, मचा धर्म समाचर ॥१॥ एकेऽद्य प्रातरपरे, पश्चादन्ये पुरः परे । सर्वे निःसीम्नि संसारे, यान्ति का केन शोच्यते ॥ २॥ गतेनापि न सम्बन्धो-न सुखेन भविष्यता । वर्तमान क्षणातीत, संगतिः कस्य केन वा ॥३॥ लब्धास्त्यक्ताश्च संसारे, यावन्तो बान्धवास्त्वया । न सन्ति खलु तावन्त्यो-गङ्गायामपि वालुकाः ॥४॥ मृत्युरासन्नतामेति, स्वायुर्यातिदिनेदिने। आघातं नीयमानस्य, वध्यस्येव पदे पदे ॥ ५॥ मूढाः श्रियं प्राप्य मुदं लभन्ते, विपत्तिमासाद्य विषादिनः स्युः । विवेकिनां नैव सुखाऽसुखानि, समानभावो हि सुखैकसाधनम् ॥६॥ हरिष्यमाणो बहुधा परस्वं, करिष्यमाणः सुतसंपदादि । धरिष्यमाणोऽरिशिरःसु पादं, न स्वं मरिष्यन्तमवैति कोऽपि ॥ ७॥ उत्तुङ्गवातायनगोपुराणि, गृहाणि वित्तानि दुरर्जितानि । क्षणादधापातकराणि हन्त, चितातिर्थरस्य निरर्थकानि ॥ ॥ किञ्च-रेतःशोणितयोरियं परिणतिर्यवर्म तत्राऽभव-स्मृत्योरास्पदमाश्रयो गुरुशुचा * रोगस्य विश्रामभूः । जाननप्यवशी विवेकविरहान्मजनविद्याम्बुधौ. शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥६॥ भोभव्याः? अनित्येन शरीरेण नित्यमुखंसाधयत, प्रमादं मा कुरुत, पुनरिदमानुष्यंदुर्लभ, तत्राऽपि सुगुर्वादियोगःसुदुर्लभः, ॥१७६॥ For Private And Personale Only

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376