Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
सा सद्योमृत्वा षष्ठीनिरयभूमिमगमत् । अहो ? दुर्जनलोकानां, निजकर्मानुसारतः । सुलभा दुर्गतिर्मन्ये, दुर्लभा सुगतिः पुनः *॥१॥ चन्द्रराजशिरसि कुसुमवृष्टिंविधाय जयशब्दकुर्वन्तोदेवा नभस्तलंगर्जयामासुः। वीरमती तत्र घोरतमंदुःखमनुभय | भवसागरे निममञ्ज, योहि धर्मभृतां वरमुत्पादयते स दुरन्तांगतिलभते । ततश्चन्द्रराजः समुदतवैरिशन्योविमलापुरींसमागतः। जयदुन्दुभिनादंशृण्वानोमकरध्वजोऽअमितप्रमोदमासाद्य स्वकीयमर्द्धराज्यंतस्मै ददौ, महानन्दनिमग्ना प्रेमलालक्ष्मी रचिताअलिःक्षणमपि स्वपतिसान्निध्यनात्यातीत् । मिलितमानसौ तौ दम्पती सुखविलासाननुभवतःम । अथ चन्द्रराजःप्राप्तमङ्गलोवीरमतीमरणवार्तादेवमुखेन गुणावलींव्यजिज्ञपत् । स अमरस्तद्वात्तस्यै निवेद्य स्वस्थानमगमत् । अमृतोपमंतद्वचनंनिपीय गुणावली प्रसन्नहृदया निजमन्त्रिणंसमाकार्य तद्वृत्तान्तमचीकथत् । सोऽपि प्रफुल्लबदनोऽब्रवीत्
देवि ? दुःखोदधिर्जातो,-गोष्पदप्रः सुदैवतः । फलितं प्राक्तनं पुण्यं, साम्प्रतं सफलं जनुः ॥ १॥ श्रुतैतद्वृत्तान्ताः पौराअपि सप्रगदास्तदर्शनाऽभिलापुका निजाभीष्टदेवान्प्रार्थयामासुः । देव देव ? जगत्स्वामिन् , चन्द्रराजस्य दर्शनम् । अस्माकं तृप्तिदं शीघ्र, जायतां कृपया तव ॥१॥ सर्वलोकैमिलित्वाऽथ, दत्तपत्रः पुमान्वरः । तमामन्त्रयितुं दक्षः, प्रेषितो विमलापुरीम् ॥२॥ ततःप्रसन्नमुखीगुणावलीवचेतसिव्यचिन्तयत्-ममचेतोहरो भर्ता, सौराष्ट्र संस्थितोऽधुना । प्रादर्शयत्स्वखमृत्वं, प्रेमला मे सपत्न्यपि ॥ १॥ यतस्तद्यत्नतो जातो-मत्पतिर्मानवो ध्रुवम् । तयैव युक्तितस्तस्य, रक्षणं विहितं सुखम् ॥ २॥ श्वशुरा- 1 लयवासेन, पुमाँल्लाघवमाप्नुयात् । गत्वेति तं वदेत्कश्चि-दत्रागच्छेत्स सत्वरम् ॥३॥ रे ! दैव ! वारितरङ्गवन्मन्मनोरथास्तव विलीयन्ते, अहो ? दरिद्रिणामीदृश्यवस्थितिस्तथाऽपि धैर्यसमाधेयम् । यतः-धैर्य न त्याज्यं विधुरेऽपि काले-तथाच-दरिद्रता
For
And Persone Oy

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376