Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 322
________________ चतुर्थोल्लासे अचंद्रराजचरित्रम् ॥ ॥१५४॥ सर्गः॥ वृष्टिंविधाय देवःप्राह-त्वन्मातापितरौ भूरि-भाग्यवन्तौ धरातले। नन्दनस्त्वादृशो याम्या, लब्धोऽस्ति गुणसेवधिः॥१॥ शीलर- स्नधरोऽसि त्वं, यथा शक्रेण संस्तुतः । देवोऽस्मि राजशार्दूल त्वत्परीक्षार्थमागतः॥२॥ प्रणिपत्य निगौवं, विबुधोन्तरधीयत । चन्द्रराजस्ततः सद्यः, प्रेमलासन्निधौ गतः ॥शा ग्राहीताज्ञस्ततो मार्गे, जितसर्वारिमण्डलः । कन्याः सप्तशतीं राज्ञा-मुपयेमे स सन्मतः ।।४।। क्रमेणाभापुरीं निकषा, विजयी स समागतः। तद्वृत्तान्तं समाकर्ण्य, जहर्षुः पुरवासिनः॥५॥ गुणावली गतप्राणान् , लब्ध्वेव मुदिताऽभवत् । सुमतिः सचिवः स्वामि-दर्शनान्मुदितो भृशम् ॥६॥ नागराः सजिताः सर्वे, महोत्सवपुरःसरम् । नृपं प्रवेशयामासुः, पुरं मचोरणध्वजाम् ॥७॥ दृष्टिक्षेपेण राजेन्दुः, सर्वान्संमानयन् जनान् । राजमार्गमभीयाय, सर्वलोकनमस्कृतः ॥८॥ माङ्गलिकाः सदाचारा-विलोक्यन्ते प्रतिस्थलम् । लब्धप्राणा इवाभूवन , पौरा: प्रेमातराश्चिताः ॥ 8 ॥ निषादिनो रथारूढाः, सादिनश्च पदातयः । अस्खलितोत्सवाः सर्वे, चलन्तिस्म तदग्रतः ॥ १० ॥ रथारूढा महिष्यस्ताः, समोदाः पुरतो:गमन् । अनेकानि सुवाद्यानि, गर्जयन्ति दिगन्तरम् ॥११॥ अर्थिनस्तोपर्यश्चन्द्रो-उनल्पदानेन जग्मिवान् । वर्द्धयन्तिस्म पौरा णा, योषितो रत्नमौक्तिकैः ।।१२।। नववध्वः प्रमोदिन्यो-मङ्गलानि पदे पदे । गायन्तिस्म वयोवृद्धा-आशीषिच चकाटिरे । क्रमेण राजप्रासादमभ्येत्य गजरत्नादुत्तीर्य सचिवेन दत्तकर पार्थिवः पौरान्संभावयन्सचिवप्रमुखानपि स्वस्थानंगन्तुमनुमेने, सभार्यश्चन्द्रराजोऽपि स्वनिकेतनंप्रविवेश, गुणावली स्वपतिप्रणम्य कृतकृत्याऽजनि । ततस्तन्महिषीवृन्दं, प्रणिपत्य गुणावलीम् । परस्परं मिलित्वाऽथ, बभूव मुदितं भृशम् ॥ १॥ यतः-गुणोज्ज्वलं योग्यपतिं प्रपद्य, प्रमोदकंदक्षसुतेव रुद्रम् । शीलार्थिनी का कमनीयरूपं, न वै वृणीयाज्जलजोत्तमाक्षी ॥२॥ ततस्ताभ्यः पृथक्पृथग्निवासान्वितीय स्वयंभूपतिगुणा ॥१५४॥ For Private And Personale Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376