Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ १४७॥ ******** KK 1.0KK4 www.kobatirth.org ।। ४ ।। तत्र त्वद्गमनं मात-निष्फलं सहसा कृतम् । वारिदर्शनतः पूर्व - मुपानयागवत्किल ॥ ५ ॥ नाऽस्मि त्वत्तोऽधिका दक्षा, यतस्त्वां शिक्षयाम्यहम् | सुविचार्यैव कुर्वन्ति, स्वकार्यं मतिशालिनः ॥ ६ ॥ प्रभूतप्रभावशालिन्या भवत्यास्तदुपरि प्रयाणमनुचितंमन्ये, यतथोक्तम् । तृणानि नोन्मूलयति प्रभञ्जनो-मृदूनि नीचैः प्रणतानि सर्वतः । समुद्धतानेव तरून्विबाधते, महान्महत्स्वेव करोति विक्रमम् ॥ १ ॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः, करी च सिंहस्य बलं न मूषकः || २ || अतोऽत्रवीमि तत्र तत्र गमनमनुचितम् । इति - निगद्य गुणावली स्वस्थानंगता तामेव च चिन्तामकरोत् । इतिश्री चन्द्रराजचरित्रे चतुर्थोलासे चतुर्थः सर्गः ॥ ४ ॥ इतोवीरमत्यपि निजकार्यसाधयितुकामा मन्त्रप्रभावेण देवान् समाहूय " चन्द्रराजो मानवत्वं प्रतिपन्नस्तमधुना यूयंव्यापादयतेति ” तान् समादिशत्-देवा अपि सुदीर्घविचार्य तांप्रोचुः, भगिनि १ सूर्यकुण्डे स्नानविधिना स मनुष्यत्वंप्राप्त इति सत्यमस्ति, तं प्रभाविनंनरेशंविनिहन्तुंवयमक्षमाः, स्वत्प्रयासोऽपि तस्मिन्विफलोभविष्यति, तद्रचकाणामग्रेऽस्माकं कियद्धलम् १ यतः - अविदित्वाऽऽत्मनः शक्ति, परस्य च समुत्सुकः । गच्छन्नभिमुखो वन्हौ, नाशं याति पतङ्गवत् ॥ १ ॥ तथाच - यो बलात्प्रोन्नतं याति निहन्तुं सबलोऽप्यरिः । विमदः स निवर्त्तेत, शीर्णदन्तो गजो यथा ॥ २ ॥ तोवयंनिन्द्यकर्मणि करप्रसारं न करिष्यामः, तवाऽभीष्टमन्यत्साधयितुंबद्धपरिकरः स्मः । भगवति ? यद्यस्माकंवचनंमन्यसे चेत्तवाऽपि स्वसुतेन सार्द्धवैरबुद्धिर्नोचिता, इदं राज्यं चतस्मै वितीर्य त्वंनिवृत्ता भव, तदाज्ञां सर्वत्र प्रवर्त्तय, त्वत्पुत्रसम्प For Private And Personal Use Only 19**+++++++ Acharya Shri Kassagarsuri Gyanmandir चतुर्थोना सेपञ्चमः सर्गः ॥ ॥ १४७॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376