Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥१४६॥ ***+N **@****@***+0+→ www.kobatirth.org धीरतया विराजते, कुरूपता शीलतया विराजत । कुभोजनं चोष्णतया विराजते, कुवस्त्रता शुभ्रतया विराजते || १ || पौरजनाचैव विवदन्ते, पूर्वपरिणीतस्त्रियं पुरुषा बहु मन्यन्ते, नवोढाऽपि प्रिया केषाञ्चित्प्रियतरा भवति, लोके यथा क्षीणोऽपि द्वितीयाशशी वन्द्यते तथा पूर्णकलः पूर्णिमाशशाङ्कोननम्यते इति लोकोक्तिंस्मरन्ती गुणावली व्यलपत्, अहो ! खामिनः सुखंमया नासादितम् । प्रेमबुद्धया प्रेमलामेव स पश्यति, श्वश्रूमतिमनुसरन्त्यहं तस्य नयनपट्टिकेव संजाता, अन्यथा यत्र कुक्कुटत्वंप्राप्तं तत्र संस्थितिस्तस्मै कथंरोचते । श्रहन्तु तद्दर्शनाभिलाषुका साश्रुनेत्रा वत्सरसमान्वासरान्निर्गमयामि, निशाऽपि वैरिणीव मे कष्टदायिनी भवति - दन्दह्यते शरीरं मे, विरहानलतापितम् । संयोगेन विना तस्य, स्वामिनो नैव शान्तता ॥ १ ॥ विलपन्त्यां तथा तस्यां कीरस्तत्र समागमत् । मनुष्यवाचा तां सोऽपि, पपृच्छ विनयाञ्चितः || २ || मृगाचि ? केनासि विवाध्यमाना, दीनं मुखं स्वं बहसे कथं वा । मां विद्धि दिव्यं विहगं सुगात्रि ? निवेद्य दुःखं सुखिनी भव त्वम् || ३ || शुकोक्तिमाकर्ण्य चमत्कृता सा, जगाद तं पचिवरं प्रमोदात् । भर्त्तुर्वियोगो मम दैन्यहेतु, - नैतत्समं दुःखमहो ! रमाणाम् ॥ ४ ॥ पुनमें वाचिकं कश्चि-तं प्रापयते जनः । तत्रत्यं न समेत्यत्र तेन दुःखेन दुःखिता ।। ५ ।। केवन्येव विजानाति, वार्तां मे मनसि स्थिताम् । अधिकेन प्रवादेन हताशायाः सृतं मम ।। ६ ।। सप्रमोदंशुकेन भणितम् - मा कुरुष्व मगिन्येतां चिन्तामत्र मयि स्थिते । पत्रं विलिख्य मे देहि, दास्यामि स्वामिने तब || ७ || साथुनेत्राऽपि सा पत्रं, लिखित्वा तमदाच्छुकम् । गृहीतपत्रकः सोऽपि, नभोमार्गेण जग्मिवान् || ८ || आसाद्य विमलां कीरः प्रणम्य चन्द्रभूपतिम् । स्वहस्तेनैव तत्पत्रं प्रादात्स्वहृदयं यथा ॥ ६ ॥ चन्द्रोऽपि तत्समुन्मुत्र्य, वाचयितुं समुद्यतः । आमापुरीस्थिता भार्या, तवैतज्ज्ञापयत्यरम् ॥ १०॥ वियोगार्त्ता विदित्वा मां शीघ्रमागम्यतां For Private And Personal Use Only *•→→****0*••******@******+ Acharya Shri Kassagarsun Gyanmandr चतुर्थोना सेपञ्चमः सर्गः ॥ ॥१४६॥

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376