Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
दवद्विशीर्यते, किञ्च-संरक्ष्यमाणमपि नित्यमिदंशरीरं, वाराङ्गनेव समयोचितभक्तिरीतिम् । जानाति नेति सुविचार्य तदीय| सेवा, हेया मनस्विभिरखण्डपदाभिलाषैः ॥१॥ चन्द्रवदने ? मांसशोणितकईमेन विरचितकरङ्कमित्तिकं शिराकार्मण्डित| शिरोभागं केशवणैराच्छादितं श्वासोच्छ्वासस्तम्भापनिवेशितं खानविलेपनादिसस्क्रियाभिः संस्कृतमपीदंदेहोटजं सततंभोज्या
दिभिः पूर्यमाणमपूर्णमिव रिक्तंजायते, पूर्णेऽवधी क्षणमात्रमपि तन्नतिष्ठति, तादृगस्थिरभूरुहपत्रोपमया शरीरनौकया निरवधि| रयंभवोदधिःकथंतीर्यते । शरीरात्मसंयोगोऽनन्तशोजातस्तथापि तत्वविमुखा देहिनस्तत्साफल्यं न तन्वते, अस्मिन्भवसागरे | अथिलवनिताशिरोधृतघटयुगलमिव सर्वमस्थिरंभासते, पुनरस्मिञ्जगति प्राणिनोभूयसाश्रमेण मणिमौक्तिकराज्याविभवकलत्र पुत्रादिसमृद्धिलभन्ते, तथापि तत्सर्वमत्रैव तिष्ठति, किमपि साई न बजति, जीवोऽयमेकाकी रिक्तहस्तोभवान्तरप्रयातिउक्तश्न-धनानि भूमौ पशवश्च गोष्टे, भार्या गृहद्वारि जनाः स्मशाने। देहश्चितायां परलोकमार्गे, धर्मानुगो गच्छति जीव एकः |॥१॥ एवंक्षणविनाशस्थितिकंसंसारस्वरूपविज्ञाय मे मानसमतीव विरक्तीभूतमितोमे संसारवासो न रोचते. तस्मादधना
मामनुमन्येथे तदाऽहंभवरोगमहौषधंचारित्रस्वीकरोमि, यतःकर्मवैरिविजेतरि परमोपकारकारिण भगवति तीर्थनायके मे भया| स्नेहःप्रादुर्भूतः । इदानींयाबद्बुथैव मया जन्म व्ययितम् । किंबहुना ? युष्माकंसंमतौ सत्यामसत्यामपि चारित्रंगृहीष्यामि यतः
बुभुक्षितः स्वात्मसुखानुरक्तः, सुधासुधाकारिरसानुविद्धम् । सुभोननं स्वाननसन्निधिस्थं, कः स्वादितुं वाञ्छति नैव सुन्न: | ॥१॥ इति निजभ रभिप्रायविदित्वा गुणावलीप्रेमलालक्ष्म्यौ भवाबाले स्थिरीकर्तुमनेकानुपायानकुर्वाताम् । तथापि सकलस्तयुक्तिप्रयोगोवैराग्यवासितमानसंतनरपतिनाऽस्पृशत् । ततोविज्ञातिद्भावाभ्यांताभ्यामपि पथ्यस्तत्संकल्पोऽनुमेने । ततःपुल
For Private And Personale Only

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376