SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ * पिसद्गतिमपेक्षमाणैः कदापिनोभावनीयः " सत्यानास्त्यपरंसुखम् " आत्मसुखवेदिभिरसत्यवचनंप्राणान्तेऽपिनवाच्यम् । ये मायाविनःकपटकोटिमुद्भाव्यमिथ्यावादिनःपरानपवदन्ति, तेऽधमाःपरिणामेनिजपापेप्रकटीभूतेपश्चात्तापंप्राप्नुवन्ति, जनेषुधिक्कारपदंप्राप्यदुःखिनश्चभवन्ति, लोकान्तरगता नरकाद्यनेकयातनांसहमानाःसीदन्ति । यतःपरिणामेसत्यमेवजयति, यथाप्रेमला| लक्ष्म्यामारोपितोमुधाऽपवादोनिर्मूलोजातः । तस्मात्केनाऽपिमृषोक्तिर्नविधेया, मिथ्यादोषश्चकस्मैचिदपिनैवप्रदेयः । इत्थंमुनिदेशनांनिशम्यचन्द्रराजोविहिताञ्जलिःसविनयमवोचत्-मुनीन्द्र ? मनोहारिण्यस्मिन्यौवनेऽपिसंसारोद्विग्नतायांतेकोहेतुः ? वैराग्यस्यचप्रबलतरंकिंकारणंजातम् ? आकृतिदर्शनेनभवान्भाग्यवाननुमीयते जगद्गुरो ? एतच्छ्रवणेमेभृशंजिज्ञासावर्त्तते, तत्प्रकाशनेभवतोविवाधानस्याचेत्कृपांविधायबेहि, मुनिजंगाद-राजन् ! विरक्तचेतसोमुनयःस्वकीयां गतवा नकथयन्ति, तथाऽपित्वदीयजिज्ञासांपूरयितुंमद्वैराग्यकारणंब्रवीमि, अवहितधियायूयंशृणुत-विश्ववरेण्यसमृद्धिभाजनभारतभूभामिनीतिलकायमानमालवनामधेयोऽमेयमनोहरवस्तुविभूषितोदेशःसमस्ति, यस्मिन्मदासहचारिणःपड़तवःफलदायिनोनिवसन्ति, यंनिरीक्ष्यदुर्भिक्षडमरप्रमुखा उपद्रवादूरतोभ्रमन्ति, ईतयोऽपिपत्रनिरीतिभावंत जन्ति, यत्रप्रतिप्रदेशमुद्यानविहारवाटिकासमृद्धिराजितकृषिकमेवैभवविलोकमानाजनपदवासिनोजनादिवौकसश्चाऽपिप्रमोदभाज-सततं विलसन्ति, यस्यपरिसराःसर्वतःसजलसरित्कूपद्रहवापीभिर्विपुलाभिर्विराजमानाजनमनांसिरञ्जयन्ति, स्फटिकाच्छजलकलितललितपयोजराजिविराजितसरसीश्रेणय श्रेणीभूतमरालसारसकादम्बकचक्रवाकचकैःपान्धजनान्प्रीणयन्ति । तत्रातिरमणीयप्रदेशाचर्मण्वतीनामसरिद्वरानिर्मलजलाप्रवहति, तस्याःपूर्वसिंस्तटेदिव्यविभूतिभूषितमहोत्तुङ्गगृहाट्टराजिभ्राजितमखिलसुकृतिजसेवनीयंदेवपुराभिधेयंयथार्थनगरंविभाति, तसिंश्चन्यायधमैं For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy