Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 330
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ॥चंद्रराजचरित्रम् ॥ चतुर्थोबासे | सप्तमः सर्गः॥ ॥१८॥ तद्यथा-क्क मे मतिर्दीनविचारभावा, स्वामिन् ? क तेऽगाधगुणाम्बुराशिः। तथाऽपि सद्भक्तिभरस्त्वदीयः, स्तोतुं मुदा मां मुखरी- करोति ॥१॥ विराजसे त्वं भुवि शुद्धदर्शन-ज्ञानातिवीरभितप्रभावैः । अनन्तकैोकहितङ्कराग्रणी-रेकः समानारिसुहृत्स्वभावः ॥२॥ देवेह लोके चिरनष्टरूप-धर्मस्य बीजं त्वमसि प्रधानतः । ज्ञानप्रद? क्षेमविधानदक्ष? भूमीरुहस्येव भवाब्धितारक? ॥३॥ अनुत्तराणां ासदामिहस्थो-जानासि सन्देहमनन्तधीस्त्वम् । छिनत्सि विज्ञानकृपाणतस्तं, न विद्यते त्वन्महिमाञ्चधित्वम् ॥४॥ त्वद्भक्तिलेशस्य फलं निवासः, स्वर्गस्थितौ स्वर्गिगणस्य मोक्षद। महद्धिसौन्दर्यजुषः समन्ता-द्भवत्प्रभावो हि सुखाय केवलम् ।।शा त्वद्भक्तिविश्लेषितमानसानां, प्रभो ? गरीयांसि तपांसि जाने । क्लेशाय शास्त्राभ्यसन नराणां, निर्बुद्धिकानामिव केवलं विभो ॥६॥ यस्त्वां स्तवीति शुभितस्वभावः, अद्वेष्टि यश्चापि तयोः समानताम् । विभर्षि लोकाधिप किन्तु चित्रं, शुभाशुभं यत्फलमस्ति भिन्नम् ॥ ७॥ स्वर्गश्रिया नास्ति ममैव तोषो-नाथाम्यदो नाथ ? ततोऽतिहृष्टः । त्वदेकभक्तिर्मम भूयसीस्तानिरन्तरा शाश्वतशर्मदिष्टा ।।। इत्थंदेवाधिदेवमभिष्टुत्य प्रणम्य च निर्जरनाथोनरनारीनरेन्द्रद्युसदामग्रे विहिताञ्जलिर्निषसाद । अथाऽन्ये केचन देवा अपि प्रभुंनत्वा गायन्ति, केपि प्रभोरग्रे नृत्यन्ति, केऽपि त्रिपदीस्फोटयन्ति, तथैव केचित्संस्तवंकुर्वन्ति, केचन निर्जरा जिनेन्द्रपादपद्मोपर्यमन्दमकरन्दविन्दुसंवलितं नानावर्णपयोजसमुहं मुञ्चन्ति, केऽपि चेलाञ्चलैः प्रभुंवीजयन्ति, केऽपि भच्या प्रभोःपुरस्तादूवीकृतभुजदण्डाश्चण्डताण्डवाडम्बरं वितन्वन्ति, सङ्गीतकरणपटीयस्यो रम्भाप्रमुखा विलासिन्यः | प्रमुदितहृदयाः प्रकटितभावाभिनयंनृत्यन्ति । अत्रान्तरे श्रीकलितमुकुटमणिकिरणकपिशितदशाशाःसर्वे सुरासुरेन्द्रास्त्रि: प्रदक्षिणापूर्वकं प्रभुंनत्वा निजनिजसमुचितस्थानेषु निषण्णाः । ततः सहस्रनयनेन भुजमूर्तीकृत्य सहसा सुरजनकोलाहलोनिवा ॥१५८॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376