Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra +++++******+******+******+******++ www.kobatirth.org खान्तिकमासाद्य भक्तिभरान तकन्धरश्चन्द्रराजो विहितप्रणामाञ्जलिर्व्यजिज्ञपत्-नाथ? त्वादृशि तारकेऽपि मिलिते मत्तो भबोदन्वति, मग्नोऽहं यदि क्लेशकारिणि तदा त्वद्दर्शनं निष्फलम् । किंवाऽन्यच्छरणं व्रजामि भवतो भूत्वा न मे सांप्रतं यस्मादेव विबोधनं स सततं सद्भिः समाश्रीयते ।। १ ।। त्रैलोक्यविभो ? भवादृशमिह क्षेमङ्करं तारक-मन्यं नैव विलोकयामि भविनां संसारवारांनिधेः । त्वत्पादाम्बुजमस्तु मे सुखकरं मच्चा स्वकीयं स्वया, नो त्याज्योऽस्मि मुनीन्द्र ? मामनुदिनं त्वद्भक्तिदेवाकिनम् ||२॥ यतः पयः पूरं दृष्ट्वा, मदमलिन गएडाः करटिनः, निवर्त्तन्ते पश्चा- जलतरणशक्त्या विरहिताः । तदौद्धस्यं जानन्, गतबल समृद्धिर्क्षपगणः, सदातिष्ठन्स्वस्मिन्निज इति पयः किं न मनुते ||३|| तस्माजगत्प्रभो ? कृपांविधाय भूरिदुःखैकहेतोवार्णवान् समुद्धर, प्रभुः प्राह--यदीच्छा भवेच्चेन्महाभाग ! सद्यः शुभे कर्मणीष्टे विधेयः प्रयत्नः । सदानैकरूपा मनोभावनाऽतः, सुखं वा छता साधनीयः स्वधर्मः ॥ १ ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थोल्छासे नवमः सर्गः ॥ ९ ॥ चन्द्रराजस्तथेत्युदीर्य सपरिवारोविहितप्रणतिर्निजनगरमियाय, अथमुनिदेशना मृतपानतोनिजपूर्व भववृत्तान्तश्रवणाच्च भवो द्विग्नःस इन्द्रियार्थान्विषोपमान्मन्यमानोगुणावलीं प्रेमलाञ्च रहसि नीत्वा निजाऽभिप्रायंन्यवेदयत् । प्रिये ! - संसारविषवृक्षस्य, द्वेफले मृतोपमे । तवामृतरसास्वाद - श्रालापः सञ्जनैः सह ॥ १ ॥ दुःखाङ्गारकतीव्रः, संसारोऽयं महानसो गहनः । इह विषयामृतलालस, - मानसमार्जार ! मा निपत ॥ २ ॥ अयमविचारितचारुतया, संसारो भाति रमणीयः । अत्र पुनः परमार्थदृशा, न किमपि सारमणीयः ||३|| क्वचिद्विद्वगोष्ठी, कचिदपि सुरामत्त कलहः, कचिद्वीणावादः कचिदपि च हाहेतिरुदितम् । २९ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ←‹••*•»**«+0→→**

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376