Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 352
________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman चंद्रराजचरित्रम् ॥ चतुर्थोबा| सेदशमः सर्मः॥ ॥१६॥ | क्वचिद्रम्या रामा, क्वचिदपि जराजर्जरतनु-र्न जाने संसारः, किममृतमयः किं विषमयः॥४॥ किञ्च-कृच्छ्रेणाऽमेध्यमध्ये, नियमिततनुभिः स्थीयते गर्भगर्ते, कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणा मप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः, संसारे रे ! मनुष्या वदत ? यदि सुखं स्तोकमप्यस्ति किश्चित् ॥५॥ अतो हेरमे ? संसारावासंकारावासंमन्ये, संमृतिपकनिमग्नानांकियत्सुखम् ?-पुत्रमित्रकलत्रेषु, सक्ताः सीदन्ति जन्तवः । सरःपकार्णवे मग्ना-जीर्णा वनगजा इव ॥१॥ अहो ? मोहलीलामाहात्म्यम्-पाषाणखण्डेष्वपि रत्नबुद्धिः, कान्ततिधीः शोणितमांसपिण्डे । पञ्चात्मके वर्मणि चात्मभावोजयत्यसो काचन मोहलीला ॥ २॥ निखिलं जगदेव नश्वर, पुनरस्मिनितरां कलेवरम् । अथ तस्य कृते कियानयं, क्रियते हन्त जनैः परिश्रमः॥३॥ हे मृगाक्ष्यौ ?-मेदाऽभेदौ सपदि गलितौ पुण्यपापे विशीर्णे, मायामोहौ क्षयमुपगतौ वष्टसन्देहवृत्तेः। शदातीतं त्रिगुणरहितं प्राप्य तत्वावबोधं, निस्वैगुण्ये पथि विचरतः को विधिः को निषेधः ॥४॥ तथा च-आदित्यस्य | गतागतैरहरहः संक्षीयते जीवितं, व्यापारवहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥५॥ मुतनु ? असारेखलुसंसारेरम्यतरन्त्विदमेवपरमतत्वंजानीहि-नित्यानित्य विचारणा प्रणयिनी वैराग्यमेकं सुहृत् , मित्राण्येव यमादयः शमदमप्रायाः सखायो मताः। मैव्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा बलादुच्छेद्या रिपवश्च मोहममतासंकल्पवैरादयः ॥१॥ अतोऽहं श्रीमुनिसुव्रतस्वामिनःपादान्ते भवौषधीभूतंचारित्रवतंग्रहीष्ये, यतस्तद्वचनसुधासिक्तं मे मानसंसर्वथा राज्यभोगानेच्छति, भोगिभोगानिव तान्विलोकयामि, किंबहुना सर्वथैते मे न रोचन्ते, अधुना ध्याननिमना मे वृत्तिरौदासीन्यंभजते, प्राणिनामायुरञ्जलिगतजलमिव प्रतिक्षणंक्षीयते, परिणामे च पयोबुद्ध ॥१६९॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376