Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
॥चंद्रराजचरित्रम् ॥
चतुर्थोखा। सेपञ्चमः सर्गः॥
॥१५॥
|॥ ४॥ ततश्चन्द्रनृपो गत्वा, मकरध्वजभूभृतम् । विनिवेद्य निजां वार्ता, स्वप्रयाणमयाचत ॥ ५॥ नृपरत्न ? नमस्तुभ्यं, महोपकृतिकारिणे । तवानृण्यं कथं गन्तुं शक्नोमि जीवितावधि ॥ ६॥ अधुनाज्ञां प्रदेहि त्वं, मत्पुर्या यामि सप्रियः । त्वत्स्नेहपाशबद्भस्य, हृदयं मेव तिष्ठति ।। ७॥ क्षेमवाचों कृपां कृत्वा, प्रेपितच्या ममोपरि । विस्मर्तव्यस्त्वया नाऽयं, जनस्त्वद्ध्यानतत्परः ॥ ८ ॥ इति विदितचन्द्राभिप्रायोमकरध्वजस्तद्रिरक्षया बहूनुपायानकरोत्तथाऽपि तेन निजसङ्कल्पोन मुक्तस्तदा पुनरपि स तंप्रत्यवदत् -
राजन्ननाविष्कृतदानराजि-दन्ती कराभ्यां स्थगितो न तिष्ठेत् । निबद्धलोकैः कृषिकर्म नश्ये-द्विभूषणं मार्गितमल्पकालम ॥१॥ प्राघूर्णकाः किं गृहकार्यदक्षा, वैदेशिकप्रेम कियचिरं स्यात् । अतः सुखेन स्वपुरं ब्रजस्त्र, गृहीतमन्मानसशम्बलस्त्वम् ।।२।। रोद्धं न शक्तोऽसि भवन्तमद्य, राजन्स्वकीयां कुरु कार्यसिद्धिम् । इत्युक्तवान्भूपतिरुच्चभावः, प्रयाणसंभारमचीकरत्नाक् ॥ ३॥ ततश्चन्द्रराजःप्रमुदितो निजोतारकंगत्वा स्वसामन्तान्सद्यःसन्जयामास, इतो मकरध्वजःप्रेमलांसमाहूयप्रोक्तवान्-वत्से! त्वं जीवितं मेऽसि, मन्ये त्वां गुणसारिणीम् । त्वद्भाऽऽभापुरी यातु-मुत्सुकोऽस्त्यधुना निजाम् ॥१।। तत्र यातुं तवेच्छाऽस्ति, किंवह स्थातुमिच्छसि ।। ब्रूहि यद्रोचते तुभ्यं, तद्व्यवस्था करोम्यहम् ।।२।। लजांनाटयन्ती सा जगाद-तात! वं किं न जानासि, सतीनां चरितं वरम् । छायेव भर्तृसंयोग, सती नैव विमुञ्चति ॥ १ ॥ यतश्चोक्तम्-सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमतीं विशङ्कते। अतः समीपे परिणेतुरिष्यते, प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥२।। तथाच-मुदं विषादः शरदं हिमागम-स्तमो विवस्वान्सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः, श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ ३॥ अन्यच्च-अर्थो नराणां
॥१५
For Private And Personale Only

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376