Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
AcharyankalamagarsanGyarmendi
॥चंद्रराजचरित्रम् ॥
तृतीया
॥१३॥
लक्षिगमनः स गतः । यद्येतद्वत्तान्ततेनविज्ञातश्चेत्सप्रष्टव्यः। अहन्तुकिमप्यधिकंनजानामि । इतिविदितवृत्तान्तोलक्ष्मणसिंहोभृ2 चतुर्थोल्लासे शंचिन्तातुरोऽजनि, पुत्रस्तुमृतः, अपवादश्चनिजसमन्येवसंप्राप्तः १ अस्यसत्याऽसत्यनिर्णयः प्रसिद्धरीत्याकथंविधीयते १ यतः संभावितानादारा राजसभांप्रविशन्तितदनुचितमभिधीयते, महाकष्टमिदमापतितमितिशोकार्णवनिमनःस व्यचिन्तयत्-देवपुर- सर्गः॥ नगरे शूरसिंहस्यपितृव्योविशालबुद्धिायविशारदोमन्त्रीनिवसति, तत्सनिधौमार्याद्वयसमेतोऽहंब्रजामि, सत्यनिर्णयं स करिप्यति, इतिविचार्यसभार्योलक्ष्मणसिंहोदेवपुरमियाय । विशालबुद्धिमन्त्रिणमभ्येत्यनिजव्यतिकरसर्वनिवेदयामास । तदनुकथितश्चतेन-मन्त्रीश्वर! यथामेऽपभ्राजनालोकेनस्यात्तथाविधोनिर्णयोभवताविधातव्यः । तेनमन्त्रिणाप्रथमतोविवादस्फोटनायसप्तापवर्काःकारितास्तेषामादिमापचन्द्रावतीमन्तिमेचसुलक्षणांस्थापयामास । अत्रान्तरेऽनेकेजनाः कौतुकितास्तत्रसंमिलिताः, : कीदृग्विधोन्यायोमिलति ? द्वयोर्वनितयोः सत्यवादिनी का ? इतिकौतुकजिज्ञासवः के नभवन्ति । अथैतद्वृत्तान्तंनिशम्यशूर-| सिंहोव्यचिन्तयत्-चिरकालीनमन्त्रिपदंभुञ्जतोमपितृव्यस्याद्यपरीक्षाभविष्यति । यथार्थन्यायंविदधाति ? किंवावितथवादेनसर्वजनान्वञ्चयतिस इत्येतत्स्फुटमद्यज्ञास्यते, यतोमयैतत्सर्ववृत्तात्तंपुराप्रत्यक्षीकृतमस्ति । अथविशालबुद्धिः प्राक्प्रथमापवर्कस्थितांचन्द्रावतींपृच्छतिस्म; स्वसः? त्वदीयोबालःकिमपघातितः ? तथ्यस्वरूपंमदग्रेप्रकाशय, कूटकारिणीसाऽवदत्-मन्त्रीश्वर ? जन्मतोऽहंमायालेशनजानामि, सत्यवचनंबवीमि, सावधानस्त्वंशृणु, मामकीनोवालः सौभाग्यैकनिलयः सर्वजनवल्लभोऽभवत् , तमसहमानामत्सपत्नीगलमर्दनेनदीघनिद्रांप्रापयत् । पुत्रहीनाऽईमृतवत्सागौरिवजीवामि, किंकरोमि, दुराशयाइमेप्राणामांनपरित्यजन्ति, इतिचन्द्रावत्याभारतीमाकर्ण्यमन्त्रीआह-इदमश्राव्यप्रभूतदुःखकरमस्मादृशानामपिजातमस्ति, तवसपत्न्या- ॥१३ ॥
For Private And Personale Only

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376