Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Achanach
agus Gym
रे जीव ? सर्वत्रगः ॥ ६॥ इतिवितीर्णोपदेशश्चन्द्रराजर्षि,प्रदेशपावयन्नन्यत्र विजहार, गुणशेखरप्रमुखाःसर्वे साश्रुनयनाः पुनः पुनस्तंमुनीन्द्रविलोकमाना दृष्टिपथंयाबद्गत्वा निवृत्ताःस्वस्थानमागताः। इतोमुक्तिमार्गसाधयश्चन्द्रराजर्पिर्शानवयसा स्थविरमुनिराजनिषेवमाणस्तचरोधमाकलयामास,-दिने दिने चारुचरित्रलीला, विस्तारयन्सोऽतिविशुद्धशीलः । सम्यक्त्वमूलं सकलं क्रियार्थ, यथाविधि स्वं विशदीचकार ॥१॥ अथसुचरितमुनिधो सुमतिशिवकुमारावपि तचाऽभ्यासंकुर्वाणौ चन्द्रमुनिसविनयंपर्यचरताम्-विनयेन विना सर्व, वृथैव गुरुसेवनम् । तच्चाविकलं वाक्यं, यथा कण्ठविशोषकम् ॥१॥ तथाच--विद्यावन्तो विनीताः प्रसभमभिसभं वाक्प्रपश्चेषु धीराः, के वा नैवाश्रयन्ते त्रिजगति विततां कीर्चिवल्लीमतल्लीम् । तेषामाधारभावं भुवनभरभृतो विभ्रतो ये लसन्ते, ते तु त्रैलोक्यतुङ्गा विमलफलजुषः स्वःपति स्वल्पयन्ति ॥२॥ विद्या विनयोपेता, हरति न चेतांसि कस्य मनुजस्य । काञ्चनमणिसंयोगो-नो जनयति कस्य लोचनानन्दम् ॥ ३॥ सत्यं तपो ज्ञानमहिंसता च, विद्वत्तणामश्च सुशीलता च । एतानि यो धारयते स विद्वा-त्र केवलं यापठते स विद्वान् ॥ ४ ॥ सर्वगुणेषु विनयस्य प्राधान्यम्विनयेन भवति गुणवान् , गुणवति लोकोऽनुरज्यते सकलः । अनुरक्तस्य सहायाः, ससहायो युज्यते लक्ष्म्या ॥५॥ ____ तथैव गुणावलीप्रमुखाःसाध्व्यःप्रवचिनीपादपद्यनिषेवमाणा निजाचारमशिक्षन्त,--सदाचारमयं शीलं, सदाचारयुतं व्रतम् । सदाचारप्रिया लोकाः, शस्यन्ते विबुधैरपि ॥ १॥ शीलं सतीनां प्रथमं निगद्यते, शीलात्परं नैव महाविभूषणम् । एतत्सदाचारनिदानमुच्यते, ततोऽतियत्नेन स साध्य एकः ।।२।। ज्ञानाभ्यासश्च कुर्वन्त्यस्तास्तपोजपादिसत्क्रियामपि व्यातेनुः। "यतो-ज्ञानक्रियाभ्यां मोक्षः"। ज्ञानक्रियाविहीनस्य, विद्याजालं निरर्थकम् । नैकचकेप संयाति, रथोदम्यनियोजितः ॥१॥
For Private And Personlige Only

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376