Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
समादिशत् , तावत्सा मानुषीभाषामेव न जानाति, पुनर्मधुरवाग्विलासैः परकीयमनःकुतोरञ्जयेत् । मौनमुखींतांविलोक्य विषादमापना रूपमती व्यचिन्तयत्--पालितेयं मुधा कोशी, विषादाय ममाऽभवत् । बाह्यतः सुन्दराकारा, गुणाभासोऽपि दुर्लभः ॥ १॥ अथ जितकाशिस्तिलकमञ्जरी रूपमती वचनप्रहारैरुपद्रोतुंलग्ना, वितथवादरते ? कथमसत्प्रलापैःप्रातिवेश्मिकानपि खेदयसि ? किञ्च--विदग्धवचनालापा, सुन्दराङ्गी क: मञ्जुला | क ? ते कोशी कटुवाना, जनसन्तापकारिणी॥१॥ न कापि मञ्जुलाकारा, पक्षिणी मञ्जलासमा । मुधैव खेदमाधत्से, दैवाधीनमिदं जगत् ॥ २॥ इत्थंतिलकमञ्जरीगदितानिवचनानि सोढुमक्षमा रूपमती दक्षाऽपि निजपक्षिण्यै भृशंचुकोप, तद्रचकस्तदा रूपमतींप्रार्थयमानोवदत् --स्वामिनि ? दीनपक्षिण्या-मस्यां रोषं विधेहि मा । मानवोऽपि स्खलेत्काऽपि, पक्षिणां सौष्ठवं कियत् ॥ १॥ एवमनेकोक्तिभिर्वारिताऽपि सा तमनादृत्य सहसा तत्पक्षाणि मूलतश्चकर्ष, यद्व्यथया निश्चेतना साकोशीषोडशप्रहरान् दुःखसंभारमनुभूया-ध्यानेन मृत्वा मानववंलब्ध्वा वैतात्यगिरौ गगनवल्लभनगाधीशपवनवेगनरेशस्य वेगवतीभार्यायाःकुक्षौ पुत्रीवेन समुत्पन्ना, पूर्णे गर्भसमये वेगवती तामजीजनत् , द्वादशेऽन्हि नरेन्द्रेण वीरमतीत्यभिधानंतस्या विनिर्ममे । ततःप्राप्तयौवनांतापवनवेगोषीरसेनाय प्रायच्छत् । अप्सरोभ्यः समासादितविविधविद्या सा निजभर्तरि दिवंयाते स्वयमेव राज्यासनमारूढाऽस्ति । रूपमत्याः दास्या प्रान्तसमये कोशींनमस्कारमन्त्रःश्रावितस्तत्प्रभावेणानया मानवत्वादिसंपदासादिता । अथविहिततत्संस्कारा विदिततचा रूपमती पश्चात्तापमकरोत् । धिगस्तु मां साहसकार्यकारिणी, लब्ध्वाऽपि जैनं मतमद्वितीयकम् । वधेन चास्याः कतमा गतिर्मम, निरागसो निर्दयताजुपः प्रभो ? ॥१॥ अथ मिथ्याचोपहतमानसा मानशालिनी दुराशया
For Private And Personale Only

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376