Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Acharya Shri Kasagarten Gyaan
॥चंद्रराज- चरित्रम् ॥
चतुर्थोवासे नवमः सर्गः।
॥१६७॥
तिलकमञ्जरी कोश्या वधस्वरूपंनिशम्य जैनमतंनिन्दयन्ती रूपमतींप्रत्यवदत्-दृष्टस्तवाद्यैव जिनोक्तधर्मोरे निर्दये ? नाऽत्र कृपालवोऽपि । दयेति जैनाः प्रभणन्ति लोके, मुहुर्मुहुर्बाह्यत एव धूर्ताः ॥ १ ॥ किं तेन धर्मेण जनप्रतारिणा, विधायिनाऽनर्थपरम्परायाः । इहाऽपि दुःखोदधिरेष केवलं, परत्र लोके पदमापदां च ॥ २ ॥ अन्यत्राऽप्युक्तम्-न सा सभा यत्र न सन्ति वृद्धा-वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति, सत्यं न तद्यच्छलमभ्युपैति ॥ ३ ॥ रे दुराचारे ? जैनधर्मरक्तायास्तव निरागस पक्षिण्या विहंसने दयालुता व गता ? तांविहन्तुं तव हस्तौ किन स्खलितौ ? प्राणात्ययेऽपि नैतादृशमकार्यविदधामि, इत्थंसपत्नीवचनेन भृशंद्यमाना रूपमती दिनान्यत्यवाहयत् । प्रत्यहंविवदमानयोस्तयोधर्मक्लेशोन विरराम, स्वभ हितशिक्षामवगणयन्त्यावुभे सर्पिषाऽभिषिक्तवन्हिशिखानुकारिण्यौ परोपतप्तिजनयतः। कोशी निहत्य रूपमती मुहुःस्वनिन्दन्ती पश्चात्तापेन पर कार्यमवाप, अतोमेधाविनोविमृश्यैव कार्यविदधति-साहसिकंकर्म महतेऽनय जायते, रे जीव ? बुझ्यस्त्र, यत्किमपिक वाञ्छसि तत्पर्यालोच्यैव त्वया विधातव्यम् । अन्यथा जानताऽजानताऽपि विहितंकर्म शुभाशुभंनाभुक्तंक्षीयते, कृतेन कर्मणा नवीनबन्धोभविष्यति । सैव बन्धोऽशुभस्तीव्रः, काशीस्थकरपत्रवत् । द्विधा विडम्बयञ्जन्तू-नक्षीणो नैव शाम्यति ॥१॥ अकृत्यकारिण्यपि रूपमती प्रविदिताऽर्हततत्वा पर्यालोचिताशुभकर्मा पुरुषवेदंवबन्ध । क्रमेण पूर्णायुष्का सा मृत्वा वीरसेनभूपस्य चन्द्रावतीपल्या कुक्षौ पुत्रत्वेन समवतीर्णा, गर्भदिनेषुपूर्णेषुकुमारं सा प्रासूत, यन्नाम| चन्द्रराजेति राज्ञा विनिर्मितम् , सैव त्वमधुना विराजसे-अहो धर्ममाहात्म्यम् ? अज्ञानतोऽपि समाचरितोधर्मोनिष्फलोनैव
॥१६॥
For Private And Personale Only

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376