Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 350
________________ Acharya Shri Kasagarten Gyaan - - । चंद्रराजचरित्रम् ॥ चतुर्थोल्लासे नवमः सर्गः॥ ॥१६॥ बलीयाँसकर्मप्रवाहनिरोळून कोऽपि शक्नोति-यतः-आरोहतु गिरिशिखरं, समुद्रमुन्लङ्घय यातु पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपालः ॥ १॥ विधत्ता वाणिज्यं, श्रयतु नरनाथं प्रविशतु, ह्युलोकं पातालं, व्रजतु भजतां वा धनपतिम् । अधीतां शास्त्रोध, द्रढयतु तपोऽभ्यस्यतु कलाः, पुरोपात्तं कर्म, स्फुरति न तथाऽपि ह्यपरथा ॥२॥ तथाच-प्रचलति यदि मेरुः शीततां याति वाहि-रुदयति यदि भानुः पश्चिमायां दिशायाम् । विकसति यदि पमं पर्वताग्रे शिलायां, तदपि न चलतीयं भाविनी कमरेखा ॥३॥ किञ्च हे चन्द्रराज ? किमधिककथयामि ! निजपूर्वभवचरित्रात्कर्मणोवैचित्र्यमवेहिपक्षच्छिन्ना पतिणी कोशिका सा, लब्ध्वा कर वीरमत्याः स्वरूपम । निर्माय खां काट स्वेच्छयाऽरं. प्राच्यं वैरं संस्मरन्ती । तुतोद ॥१॥ कृतानि कर्माणि जगत्रयेऽस्मिन् , ब्रजन्ति कतारमखण्डितानि । भव्यास्ततः शुद्धधियः प्रमादं, स्वीकुर्वते नैव मनस्विर्हितम् ॥ २॥ तथैव पूर्वस्मिन्भवे साच्या मृषाचौर्यकलङ्कदानेन भवान्तरगता प्रेमलालक्ष्मी कनकध्वजभूतया तया कुष्ठकारिणीति सकलङ्कीकृताऽनोविषकन्येति ख्यातिमापना. प्राग जन्मनि रूपमतीसविधे कोशीरक्षकोयथा दीनतामन्वभवत्तथा वीरमत्या सन्निधौ तद्वचनंप्रमाणयन्ती गुणावली नयनयोरिपूरमावहन्ती वासरान् व्यत्यगात् । कुक्कुटीभृतंभवन्तं विलोकयन्ती सा भृशंदुःखार्ताऽभवत् । रूपमत्याश्चेटिकया कोशिकाया निर्यापनादानंविहितं तत्प्रेम्णाऽस्मिन्भवे शिवमाला चरणायुधंसमानीय प्रेमलालक्ष्म्यै समर्पयत् , तयाऽपि निजात्मवन स समारक्षितः। पूर्वाचीर्ण स्नेहजालं द्रढीयः, प्रायः सर्वान् देहिनः संरुणद्धि । संप्राप्यतं वल्लभं कामिनां हि, चेतः शान्ति याति जन्मान्तरेऽपि ॥१॥ एवंसुरासुरनिषेवितचरणसरोजेनजगत्पूज्येनal प्ररूपितस्वस्तपूर्वभवस्वरूपंविदित्वा चन्द्रराजप्रभृतयःसर्वे प्रतिबोधमवापुः । अथनिर्मूलितकर्मततेःपरमोपकारिणःपरमात्मनश्चर ॥१६॥ For Private And Personale Only

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376