Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
1064-93••*.03+++++****
www.kobatirth.org
तदनुच्चारणं शास्त्रे, संमतं सुखदायकम् ॥ १ ॥ धर्मान्धधिया मयि चौर्यकलङ्कं मुञ्चन्त्या त्वया किमपि न विचारितम् ? आमोकोऽन्योऽपरच निबध्यते, उदरार्त्तिना महिषः पीड्यते तदधिपतिस्तप्तमुद्रयाऽङ्कयते, तद्वदिदंजातम् । शपथपूर्वकंनिवेदयामि, त्वदवर्तसो मया नैव गृहीतः, किमन्यत्कथयामि सर्वथा मयि निःशङ्कभावेन वर्त्तस्व, श्रवणाऽनतद्भिरंनिशम्याकुलितमानसा रूपमती जगौ - सखि ? मद्भूषणं त्वश्वे - नागृहीस्तद्वरं शुभे ? | मदार्थिकां सुधा कस्मात्कलङ्कयसि शोभनाम् || १ || ईवृक्कूटं प्रजल्पन्त्याः, कस्तवार्थोऽस्ति साम्प्रतम् । अधर्म्यवचनारम्भा - तुष्णींभावो मतो वरम् ॥ २ ॥ श्रहेतुकः समारब्धो विद्वेषो विभवाञ्छया । मदार्थिका सदा शुद्धा, धर्मवर्त्मनि संस्थिता ॥ ३ ॥ अपवादरतायास्ते, जिह्वा किं न स्खलत्यहो ? । नृपान्वये प्रसूताऽसि, किमवद्यं प्रजल्पसि । ॥ ४ ॥ तृणमात्रमपि क्षित्या-मदत्तं नैव काङ्क्षति । साऽवतंसं कथं लाति, गृहीत्वा तेन किं फलम् || ५ || मणिरत्नानि सन्त्यज्य, सा तु दीक्षाव्रतं ललौ । शुभचारित्रसंपन्ना धर्म्यकर्मरताऽनिशम् ॥ ६ ॥ किञ्च - निःशङ्कभावां विदितप्रभावां, विश्वासपात्रीं जनसंस्तुतां ताम् । नाईन्ति विप्रप्रमुखास्त्वदीयाः, पूज्यप्रभावा भुवि भ्रमन्तः ॥ ७ ॥ तदीयत्रतभूषाग्रे, ताटङ्कं कियदस्ति तत् । तासां शीलवतीनां तु, शीलमेव विभूषणम् ॥ ८ ॥ नेक्षन्ते धनसम्पत्ति, त्रिधा चित्तनिरोधिकाः । दृष्टिपूतं पदं भूमौ चिपन्ति ता महत्तराः ॥ ९ ॥ वस्त्रग्रन्थि न बध्नन्ति, घृतधर्मक्रियाः सदा । भिक्षानं केवलं शुद्धं, गृहन्ति, जीवनप्रदम् ॥ १० ॥ अदत्तं नैव गृह्णन्ति, वस्तुमात्रं सुमेधसः । उदारचरितानां हि, क्षुद्रबुद्धिर्न विद्यते ॥ ११ ॥ यतः सञ्चारित्रवतां लोके, प्राप्तव्यं नावशिष्यते । चिन्तामणिः स्वयं पूर्णो ऽपरं नापेक्षते कचित् ||१२|| तोमदीयविभूषणंसा कथमपहरति ? त्वमसत्यवादिनी प्रतिभाससे, राजसुता भणति - धर्माभासमानिनि १ अधिका
25
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
****→**-**-**- →→→**®*-*-*-*)

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376