Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
चंद्रराज
॥१५॥
शा, । जीविताशाऽपि दुर्लभा भवति ॥ २ ॥ प्रियपते ? त्वद्विरहाग्निव्यथिता नेत्रपुटयोरभुधारांवहमानाऽतीव कुच्छ्रेण दि-ॐ चतुर्थोबासे | नान्यत्यवाहयम् । विशेषतोदैवंप्रार्थयामि, भवान्तरेऽपि तादृशी श्वश्रूर्मे मा मिलतु । यस्याःसङ्गवशादहंविपुलांवेदनामन्वभूवम् ।। सप्तमः यांस्मर्तुमपि मे हृदयंन प्रभवति, जगत्प्रभुकृपयैव साम्प्रतंमानवरेखामाश्रिताऽस्मि, स्वामिन्निदंवृत्तान्तभवद्रञ्जनाय मया नाभि
सर्गः॥ हितम् । अथ सस्नेहनृपतिःप्राह--पुरैव ज्ञातमेतद्धि, त्वदुक्तं सकलं मया । त्वामेव जीवनं मन्ये, प्रिये ? सर्वसुखप्रदाम् ॥१॥ त्यक्त्वाऽहं विमलांसद्य-स्ततोपत्र समागतः । मकरध्वजभूपेन, वारितेऽपि वरानने ? ॥२॥ अधुना गृहभारोऽयं, सर्वदा त्वयि तिष्ठति । निश्चिन्तोऽहमिदानीं त्व-त्प्रदत्तं भोक्तुमुत्सुकः ॥ ३॥ आनन्दश्च करिष्यामि, धर्मबुद्धिरहनिशम् । इत्थं पतिवचः श्रुत्वा, मुदिताऽभूद्गुणावली ॥४॥ प्रतिदिनमभिनवगोष्ठीभिस्तयोर्वासराःक्षणप्रायाव्यतीयुः । अन्यदा राजसभामधिष्ठाय चन्द्रराजासकलसामन्तसेवितः पौरान्समाहूय मूलतःस्ववृत्तान्तंज्ञापयामास.
__इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासे षष्ठःसर्गः ॥ ६ ॥ अथविज्ञातनृपवृत्तान्ता विस्मितचेतसःसर्वे तंप्रशंसमाना दिव्यसुखानुभवमेनिरे । प्रत्यहंच नवनवं नैपुण्यं दर्शयन्त्योराज| पल्योगीतप्रहेलिकागाथादोधकच्छन्दःप्रभुखैःकाव्यस्तनरेन्द्रतोषयामासुः । उदितसुकृतश्रेणिचन्द्रराजस्ताभिःसहानेकान्सुखभो
गान्सेवमानोऽखण्डंराज्यपालयामास, शिवकुमारप्रमुखानांनटानामुपकार संस्मरस्तेषामभिनवोपचारैरुचितसत्कारंव्यधात् । सम्प| दलब्ध्वाऽपि सत्पुरुषा उपकृतन विस्मरन्ति, यतः-उपकर्तुं प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । सजनानां स्वभावोऽयं, केनेन्दुः शिशिरीकृतः ॥ १।। तथाच--उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः सद्भि- ॥१५॥
For
And Persone
ly

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376