Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
www.kobahrth.org
(नमस्तीर्थायेति ) प्रजन्य॒स्तीथं नमस्कृत्य प्राङ्मुखः स्वामी जगन्मोहतमश्छिदे पूर्वशैलमुष्णदीधितिरिव पञ्चाननविष्टरंभेजे । अन्यास्वपि दिनु तत्क्षणं सिंहासनस्थानि भगवतः प्रतिबिम्बानि त्रीणि चक्रिरे व्यन्तराः। प्रभोरङ्गष्ठस्यापि सदरूपंविनिमातनाकिनोनक्षमास्तथाऽपि स्वामिप्रभावाचादृशानि तानि रचयितुंशक्तिमन्तोबभूवुः, विभोःपृष्ठभागे प्रवररत्नविभूषितं भासु रंभामण्डलं प्रादुर्वभूव, यस्याये दिवाकरमण्डलं खद्योतशिशुवद्विभाति । तदानींजीमृत इव गम्भीरनादः प्रतिध्वानैश्चतस्रोऽपि ककुभोभशमुखरयन्दिवि दीव्यदुन्दुभिजंगजें । लोकत्रयस्य प्रभुरयमेवैकः स्वामीतिधर्मेणोद्धीकृतोभुज इव स्वामिनोऽग्रे विशुद्धरत्नमयोध्वजोविरराज । अथ आदिमे व पूर्वद्वारेण प्रविश्य त्रि-प्रदक्षिणीकृत्य तीर्थश्च प्रणम्य साधुसाध्वीनाच स्थानं विहाय तदनन्तरेऽग्निकोणे वैमानिकस्त्रिय ऊर्दास्तस्थुः, भवनपतिज्योतिष्कव्यन्तरनार्यो दक्षिणद्वारेण प्रविश्य तेनैव विधिना नैर्ऋते कोणे क्रमेणाऽस्थुः । भुवनपतिज्योतिष्कव्यन्तराः सुराः पश्चिमद्वारेण प्रविश्य प्रागुक्तविधिना मरुद्दिशि तस्थुः । कल्पवासिनो | देवा नरा नार्यश्चोदीच्यद्वारेण प्रविश्य तेनैव विधिना क्रमादेशान्यां दिश्यवतस्थिरे । तत्र प्रथममागतं महर्द्धिकदेवमन्पर्द्धिकोदेवोनमन्त्रेव जगाम, पश्चादागच्छन्तमपि तंच नमतिस्म । स्वामिप्रभावतो भी-_धा दुर्वादता च मात्सर्यम् । तत्रास्ति नैव भेदो-नियन्त्रणाहकतिविरुद्धानाम् ॥१॥ अथ द्वितीयस्य वप्रस्यान्तरे कण्ठीरवगजादयस्तियञ्चोवैरिणोऽपि मिथःप्रेमलालसाः स्थितिमादधुः । तृतीयस्य वप्रस्य मध्ये सुराऽसुराणांचमाभृताच विमानवाहनानि यथाक्रमंतस्थुः, तस्य च बहिःप्रदेशे गमनागमनकुर्वन्तःकेऽपि तिर्यग्नराऽमरा दृश्यन्ते । नृदेवतियकोट्यः, संमान्त्यस्मिन्प्रभोः प्रभावो हि । योजनमात्रे क्षेत्रे, यदनाबाधं स केवलं ज्ञेयः॥१॥ अथ ललाटतटनिघटिताञ्जलिः सौधर्मकल्पेन्द्रोनमस्कृत्य रोमाश्चितगात्रस्त्रिजगत्पतिमिति स्तोतुमुपचक्रमे,
For Private And Personale Only

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376