Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 327
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir संस्थितोध्वजत्रातः श्रीमुनिसुव्रतजिनान्तिके भव्यलोकानाकारयन्निव रेजे । तोरणानामधोभागे भूमिपीठेष तेषु निर्जरा अष्टमङ्गलानि रचयामासुः । तत्रोयोनिबद्धे पीठे वैमानिकसुरा रत्नाकरश्रीसर्वस्वमिव रत्नमयं प्रथमं वप्रव्यधुः । तैरेव तत्र मानुषोत्तरगिरिसीम्नि चन्द्रचण्डांशुश्रेणिरिव नानावर्णमाणिक्यरत्ननिकरैः कपिशीर्षपरम्पराविदधे । ततोज्योतिष्पतयोवलयी चन्द्रचण्डाशुश्राणारच नाTTITUTTAR कृत्य हेमगिरिशृङ्गमेकममलमिव मध्यमंप्राकारसुवर्णमयं चक्रुः । तत्र त एव सप्रमोदाः सुचिरंप्रेक्षकप्रतिबिम्बितैःसचित्राणि वररत्नमयानि कपिशीर्षकाणि विदधुः । अथभवनपतयः कुण्डलीभृतशेषाहिभोगभ्रमविधायिनं राजतंवप्रमधस्तनंचक्रः । तत्रोपरि ते क्षीरोदतीरनीरस्थसुपर्ण श्रेणिविभ्रमांकाञ्चनी कपिशीर्षकपरम्परांचक्रिरे । पृथिव्याः पट्टवलयाकृतिर्वप्रत्रयी व्यराजत, प्राकाराग्रावली नानाविधविच्छित्तिसंगता व्यभासत । तस्यां वप्रत्रय्यांनीलाश्मदलनिर्मितास्तोरणाः सर्वतोविरेजिरे । वप्रस्य स्वर्णस्या-न्तरे च संचक्रिरे प्रतिच्छन्दम् । ईशानदिग्विभागे, विश्रामाय प्रभोर्महारत्नैः ।।१॥ प्रतिवनं चत्वारि, चकासिरे गोपुराणि चत्वारि । धर्मस्य चतुर्धेव, क्रीडावातयनानि रम्याणि ॥ २॥ नीलमणिस्तंभायित-धूमलता राजिता महाघव्यः । व्यन्तरदेवैर्विहिता-धूपानां रेजिरे प्रतिद्वारम् ॥ ३ ॥ तैश्चक्रिरे चतस्रः, सौवर्णकजैविराजिता वाप्यः । विस्फु जिंतगृहिधर्म-व्रतश्रियां कीडनायेव ॥४॥ मणिवप्रस्य द्वारे, पूर्वस्मिन् स्थापितौ प्रतीहारौ । सुवर्णवर्णशरीरौ, विकसद्ध* मानुरागिभिर्देवैः ॥ ५ ॥ याम्यद्वारि सिताझौ, द्वौ द्वा:स्थौ निमितौ च तैरेव । यतिगृहिणोर्धर्माविव, मूर्तिधरौ व्यन्तराभिधौ देवौ ॥ ६॥ ज्योतिष्कौ रक्ताङ्गो, पश्चिमगे द्वारि संस्थितौ हृष्टौ । चित्तोद्धतेन तीर्थ-ङ्कररागेणेव विपुलेन ।।७।। दिश्युत्तरस्यां | भवनेश्वरौ द्वौ, द्वारे विशालेऽसितमूर्तिमन्तौ । संस्थापितो देववरैः स्वभक्क्या, समागतावुनतवारिदाविव ॥८॥ अथ For Private And Personlige Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376