Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 364
________________ ॥ चंद्रराजचरित्रम् ॥ चतुर्थोडासे एकादशः सर्गः॥ ॥१७॥ | ज्ञानरत्नविहीनस्य, हस्तिस्नानमिव क्रिया । आत्मशुद्धिकरं पुंसां-ज्ञानं भारः क्रियां विना ॥२॥ सिंहवच्चारित्रं गृहीत्वा तत्स- मानःस्तत्परिपालयन्तःसर्वेऽप्याहतीशिक्षामखण्डितामेनिरे-सर्वज्ञोदितशासनैकरसिकाश्चारित्रशुद्धिप्रियाः, धर्माऽधर्मविवेकिनो- विघटिताऽनङ्गप्रधानारयः । भव्यान् भव्यपराक्रमाः सुललितं संबोधयन्तः सदा, सध्यानाध्वनि संगताः सुमतयो भ्राजन्ति ते दीक्षिताः। १॥ तथा च--अगाधमाशु श्रुतसागरं वरं, विगाहमाना गतमानरोषणाः । सम्पक्रियापाटवसत्कलावृताः, संपापुरध्यात्ममणि महोज्ज्वलम् ।।२।। ततोनिजश्लाघांपरनिन्दाश्च भुजङ्गाभोगसमामानयन्तस्ते परिहृतप्रमादामित्रा अप्रमचामिधसप्तमगुणस्थानस्थिता विचेरुः । अथ शरच्चन्द्रविशदशीलश्चन्द्रमुनिनिरतिचारचारित्रंसमाराधयन् शुद्धतत्वज्ञानमपेक्षमाणःषट्सु जीवनिकायेषु दयाधर्मप्रवर्तयन् सकलसत्त्वानविशेषतया विलोकयन् पुद्गलद्रव्यासक्तंचेतनद्रव्यंमूलगुणेन समुद्धरन् भेदज्ञानेन जडचैतन्ययो भेदंजानन् साम्यादिगुणानेव तत्वतःस्वकीयान्मन्य मानोऽष्टप्रवचनमातृणामुत्सङ्गतटेषु नित्यंक्रीडमानाचमासिना मोहराजंपराजयन् मनोऽद्रिमूलायांसंवेगगंगायांनित्यानन्दमयंनि जात्मानंनित्यस्नपयन् शरीरस्यन्दनं रत्नत्रिकसुयोगसदधनि वाहयन् , जिनोपज्ञधर्मविवेकाचलात्समासादितानुभवरसपिकः सौभाग्यभूषितसन्तोषालयस्थितचायिकमावं प्रसाधयन्, सुमेरुकल्पानि महाव्रतानि निजौजसा वहमानः सर्वानिन्द्रियमृगान्मृगाधिप इव संवरवाटके निरुन्धन समभावतया सुरासुरमानवकृतोपसर्गान्सम्यक् सहमानोनिर्बन्धविहरति-ये चारित्रबलाः क्षमायुधकरा दोज्झिता दुर्मदा-भिन्नाऽनेकमहोपसर्गसुभटाः साम्यश्रिया राजिताः । स्याद्वादक्रमसेविनः सुरगणैः संसेव्यमानक्रमा-स्तेषां मोक्षपदं सुदुर्लभतरं सान्निध्यमाशु व्रजेत् ॥१॥ तथा च-प्रतिलोमाऽनुलोमांच, सहमानः परीषहान् । गुणानात्मग तान्सर्वान् , लभते मोचसाधकान् ॥२॥ यथाग्नि ॥१७॥ For And Persone

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376