Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
-*****-**-*-******←→
www.kobatirth.org
श्रीवैक्रमे श्रावणपौर्णमास्याम् । सम्पूर्णतांचन्द्रचरित्रमेत- जगाम गीर्वाणगिरा निबद्धम् ॥ १ ॥ इतिश्रीगद्यपद्यात्मके संस्कृतप्रबन्धे चन्द्रराजचरित्रे शास्त्रविशारदजैनाचार्ययोगनिष्ठाध्यात्मज्ञानदिवाकर सकलतत्त्वोदधिपारगामि श्रीमद् बुद्धिसागरसूरीश्वरपादपङ्कजचञ्चरीकायमाण पसिद्धवक्तेत्यन्वर्थख्यातिमच्छ्रीमदजितसागरसूरिणा विनिर्मिते चन्द्रराजप्रकटन - वीरमतीवध - आभापुरीप्रयाण - संयमग्रहण मोक्षपदलब्धिरूपाभिश्चतसृभिः कलाभिः सन्दृब्धे चतुर्थोल्छासे- एकादशः सर्गः समाप्तः प्रबन्धश्वायं संपूर्णतां गतः ॥ ॐ शान्तिः ३ ॥
॥ अथग्रन्थकारप्रशस्तिः ॥
यत्पादाम्बुजसेवनेन विबुधाः संसारपाथोनिधिं तीर्त्वाऽऽनन्दपदं भजन्ति विषदं स्वप्नेऽपि नोजानते । दीव्यालङ्कृति - भासुराः सुरगणैरर्ध्याश्च नित्योत्सुकै त्रैलोक्याधिपतिं नमामि सततं श्रीवर्द्धमानं जिनम् ॥ १ ॥ यत्पादाम्बुजसेवको गणभृतामाद्यः श्रियामास्पदं श्रीमद्गौतमगोत्रको मुनिवरोऽभूदिन्द्रभूतिप्रभुः । लब्धीनां शिवसम्पदाश्च निखिलक्षेमप्रदः सेवधिर्यस्याऽखण्डवचोविलास सुलभःशुद्धागमो वर्त्तते ||२|| विजितम कलदोषः श्रीसुधर्मा गणीशो ऽभवदनघविभूतिस्तीर्थकृद्दतपट्टः । शिवसुखमखिलानां मानावानां विधत्तां स सुश्नरवराणां वन्दनीयक्रमाब्जः ॥ ३ ॥ तत्पट्टपरम्परया, दशपूर्वघरो बभूव वज्रविभुः । जातिस्मृतिसद्विद्या - निरीहताढ्यो गुणालयः प्रवरः || ४ || श्रीवज्रशाखाधुर्या अझे मुनिवज्रसेनतो विबु
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
£***************************OK

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376