Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
कनिहिताऽस्ति च कालरात्रि-निर्गच्छ संमृतिवनान्निभृतोऽङ्ग ? तावत् ॥ १५ ॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, संदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः॥ १६ ॥ आयुर्वर्षशतं नृणां परिमितं रात्र्या तदर्कीकृतं, तस्यार्द्धस्य कदाचिदर्द्धमधिकं वार्द्धक्यबान्ये गतम् । शेष रोगवियोगशोकमदनक्रोधादिभिर्व्याकुल-स्यायुर्याति नरस्य तब कतमो यो धर्मकर्मक्षणः ॥ १७ ॥ बालः प्रायो रमणासक्त-स्तरुणः प्रायो रमणीरक्तः । वृद्धः प्रायश्चिन्तामग्न-स्तदहो धर्मे कोऽपि न लग्नः॥१८॥ किञ्च-निर्दन्तः करटी यो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरोगतजलं छायाविहीनस्तरुः । सूपं निलेवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं भवनं न राजति तथा धर्म विना मानवः ॥ १६ ॥ राज्यं निःसचिवं गतप्रहरणं सैन्यं विनेत्रं मुखं, वर्षा निर्जलदा धनी च कृपणो भोज्यं तथाऽऽज्यं विना । दुःशीला दयिता सुहृनिकृतिमान् राजा प्रतापोज्झितः, शिष्यो भक्तिविवर्जितो न हि विना धर्म नरः शस्यते ॥ २० ॥ तोयेनेव सरः श्रियेव विभुता सेनेव सुस्वामिना, जीवेनेव कलेवरं जलधरश्रेणीव वृष्टिविया । प्रासादखिदशार्चयेव सरसचेनेव काव्यं प्रिया, प्रेम्णेव प्रतिभासते न रहितो धर्मेण जन्तुः क्वचित् ॥२॥ भो भो भवभीरवः ?-न्यग्रोधे दुर्लभं पुष्ष, दुर्लभं स्वाति पयः । दुर्लभं मानुषं जन्म, दुर्लभं देवदर्शनम् ॥ २२ ॥ अनाण्यपि रत्नानि, लभ्यन्ते विभवैः सुखम् । दुर्लभो रत्नकोव्यापि, क्षणोऽपि मनुजायुषः ।। २३ ।। केऽप्याप्तमपि पुण्येन, तत्प्रमादपरायणाः । हारयन्ति नराः सुप्ता-इव चिन्तामणिं करात् ॥ २४ ॥ मानुष्यमायविषयः सुकुलप्रसूतिः, श्रद्धालुता गुरुवच श्रषणं विवेकः । मोहान्धिते जगति संप्रति सिद्धिसौध-सोपानपद्धतिरिय सुकृतैकलभ्या ॥ २५ ॥ यतः-देवा
For PrivateAnd Personale Only

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376