Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
+-
+--
चंद्रराजचरित्रम्॥
चतुर्थोल्लासे
॥१५२॥
सर्गः ॥
द्विमलाचलः ॥ १० ॥ वच्मः किमस्य चोच्चैस्त्वं, येन पूर्वजिनेशितः। अधिरुह्यात्र लोकाग्रं, पौत्रैरपि करे कृतम् ॥ ११॥ शत्रुञ्जयाद्रिरयमादियुगे गरीया-नासीदसीमसुकृतोदयराशिरेव । आदीयमानसुकृतः किल भव्यलोकैः, काले कलौ भजति सम्प्रति दुर्बलत्वम् ॥ १२ ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयंक्षिपेत् । सागराणां सरसञ्च, पूजास्नात्रविधानतः ॥ १३ ॥ मिथ्यात्वगरलोद्गारः, सम्यग्दृष्टिसुधारसः । पूर्वो इस्वः परो दीर्घो-नाभिनन्दनवन्दने । १४॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाच्छया । वित्तं पवित्रीकुरु दानपात्रतः, कुलं पवित्रीकुरु सच्चरित्रतः ॥१५॥
इतिस्तुतिपाठपूर्वकंतीर्थाभिवन्दनंविधाय सर्वे क्षणंध्याननिमग्ना बभूवुः । ततश्चन्द्रराजोमकरध्वजप्रमुखाविवर्य सपरिकर आभापुरीमुद्दिश्य प्रयाणमकरोत् । सपरिवारः शिवकुमारोऽपि तमन्वचलत, प्रत्यहंस नूतनाभिर्नाट्यकलाभिस्तरञ्जयतिस, निरन्तरप्रयाणं कुर्वन्स विविधदेशान्वीक्षमाणः प्रत्यनीकान्नरेन्द्रान्नम्रीकुर्वन्स्वसैनिकान्वयननेकराजसुताः परिणयंश्चक्रमेण पोतनपुरपत्तनमगात् । तत्परिसरे च ससैन्यःस तस्थिवान् । जनमुखाचन्द्रराजंसमागतंनिशम्य प्रमुदितोलीलाधर श्रष्ठिमनुःसपरिवारस्तत्रागतः, विहितप्रणामश्चन्द्रराजंप्रत्याह--राजस्त्वदर्शनान्मन्ये, सफलं जन्म मानकम् । पुरा कुक्कुटरूपस्त्वं, हेतुर्देशान्तरस्य मे ॥१॥ ततस्तदनुरागिणी लीलावती कौक्कुटस्नेहंस्मरन्ती निजपतेनिदेशमधिगम्य चन्द्रराजस्वगृहे भोजनार्थन्यमन्त्रयत् । सुधास्वादुरसवतींसम्पाद्य विनीतया तया तद्भक्तिर्विहिता, सोऽपि स्वसृसामन्यमानोऽलङ्कारादिभिस्तांसम्भावयामास, ततोगृहीताबास निजशिबिरे समागतस्तदासूर्योऽप्यस्तमितः। नैशिकमावश्यकसमाप्य भूपतिःशयनतूलिकामसेवत । इतोऽमरेन्द्रोदेवसभामास्थितः प्रोवाच-जम्बूद्वीपगतं भरत-क्षेत्रमस्ति मनोहरम् । तत्राभानगरीं वर्या, शास्ति चन्द्रनरेश्वरः ॥१॥ तद्विमात्रा
॥१५॥
For Private And Persone
Only

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376